पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/४९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्पाराशरहोरोत्तरभागे- लेबलयोश्चापि निर्जितस्य बलं भवेत् ॥ २५ ॥ अपनीते योजिते तु जितस्य च बलं भवेत् ॥ षष्टिर्वक्रगतेर्वीर्यमनु- टीका | एतत् त्रिभिर्भक्त्वा जातं फलम् १३१३७१३० एतत्सूर्यबलत्वाद्विगुणीकृतं जातम ०।२७।१५।० एवमयनबलम् एवं रीतिः सर्वत्र ज्ञेयेति ॥ २१ ॥ २२॥ ॥ २३ ॥ २४ ॥ अथ चेष्टावलकममाप्तं भौमादिग्रहयुद्धबलमाह युध्यतोरि- त्यादिसार्थपंचविंशतिलोकपर्यन्तम् । अथ ग्रहयोः मौमाद्यन्यतमयोईयोः युध्यतोः युद्धं कुर्वतोः सतोः अस्यार्थः जन्मकाले ग्रहयोः समराश्यां क लाविकलारूपयोः युद्धं ज्ञेयम् तहलं तु इत्थं युध्यतोर्ग्रहयोः प्रामुक्तअलेक्य- योः विश्लेषमंतरं कृत्वा निर्जितस्य पराभूतस्य ग्रहस्य बलेक्यमध्ये विश्लेषां- तरेऽपनीत हीने कृते सति निर्जितस्य बलं दक्षिणदिग्गतं भवेत् । अथ च जितस्य जेतुः बलैक्यमध्ये विश्लेषांतरे योजिते जितस्य जेतु: उत्तरदिग्गतं बलं भवेत् । अत्र कल्पितमुदाहरणम् । जन्मकाले बुधः ५१२१७१५ शुकः ५। २३७१५ बुधबलेक्य ३|२|१ शुक्रबलेक्यं २२५/३ अनोरंतरं ०१५६५८ पतनिर्जितस्य न्यूनवलस्य शुक्रस्य बलमध्ये २१५/३० अपनीतं हीन कृतं जानं १९८१५ शुक्रवलं तदेवांतरं ०१५६१५८ जितस्य जेतुः बुधस्य क्ये ३|२|१९ योजित ३५८१५९ एतजातं जेतुर्बुधस्य बलमिति ॥ २५ ॥ अथ प्रसंगमाप्तं गतिवलमाह षष्टिरितिसार्धसप्तविंशतिलोकपर्यन्तम् । वकगतेः भाषा । M करना एक होने तो तेतीस ३३ गुणन कराना दो होचे तो बारहमे गुणन करके तीस से भाग लेना. लब्ध अंशादिक फल आवे उसमें गतखंड जोडना पीछे रा इत्यादि करके तुलादि छः राशि में हो तो तीन घटाना मेषादि छः राशिमें होके जैस नि मिलाना परंतु चंद्र शनि यह दोनों उलटा जानना जैसा मेशादि छः छेसको तो तीन घटाना तुलादि छः राशि में होवे तो मिलाना, और बुध ग्रह सर्वकाल १२ बारह राशिमें से कोई हो परंतु ३ मिलाना और सूर्यके । -:शत करना ||२१||२२||२३||२४३॥ अय अहाँको युद्धबल कहते हैं. युद्धका पुंजक ऐसां कि जन्मकाटकी बखत जो ग्रह राशि अंश कला विकलासे दूसरेके पष्ट