पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/४९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लादिवर्णनाध्याय ॥ २१ ॥ सूर्येवा क्रमाद्राशिभागः स्यादनुपाततः ॥ एवं राश्यादिके युंज्यादकरायशनःसु च ॥ २२ ॥ शत्रय- मथो युंज्यान्मेषादिस्थेषु तेष्वध ॥ तुलाड़िस्थेषु राठ्यादी- स्त्रिराशिभ्यस्तु वर्जयेत् ॥ २३॥ चंद्राक्योर्विपरीतं स्यात्म- दा युंज्यादुधस्य तु ॥ भागीकृत्य त्रिभिर्भकं ग्रहाणामायनं बलम् ॥ २४ ॥ वैद्विगुणमेवं स्याद्युष्यतोहयोग्थ ॥ वि- टीका । - च तेषु तुलादिषट्कस्थेषु सत्सु तु त्रिराशिभ्यः वर्जयेत त्रिपरिमितराशी पूर्वल- कथं राश्यादिके हीन कुर्यात् । अथ च चंद्राक्यों: चंद्रशनेश्वरयोः विपरीतुं विलोमं तद्यथा मेषादिषद्के त्रिराशिग्यो वर्जनं, तुलादिषट्के सशिक्यसं योजनं कार्यम् । बुधस्य तु बुधबलविचारे सदा द्वादशराशिष्वपि सशिजयं युंज्यादव नः तु प्राग्वद्राशिविचारेण विलोमानुलोमतः अपि च मागीकृत्य राशिभागस्थाने संयोज्य त्रिभिर्भक्कं फलं अयनवलं भवति तत्र एवं लम्भ- बलं द्विगुणीकृतं रविवलं भवतीति रविविषये विशेष संस्कारः । अत्रोदाइर कम् | रविः १०१४|१४ अयनांशाः २२१९ एतद्योगेन रविः १०/२६/१५ अ- स्य भुजः १।३३४५ अस्प राश्यंकः १ तत्परिमितं ४५ खर्ड प्रथमं गतं ए- ष्यखंडं द्वितीयम् ३३ अनेन भुजमागादि ३१४५ खणितं जातं १२३४५ एतस्मात् त्रिंशद्धतलब्धशादि फलम् ४७१३० एतद्भक्तखण्डेन ४५ अनेन युक्तं कृत्वा जाताः ४९१७३० एतदंशत्रिंशद्भागब्धम् राशिस्थानांक: अधःस्थमंशादिकं च ११११७१३० एतत् सायनरवेस्तुलादिषद्कवर्तमानत्वात् त्रिराशिषु हीनं कृत्वा जातम् १११० १५२।३० अस्य भागादि ४०१५२/३० भाषा | २७ 4V ५. 0 १२ अनकम् ग्र. 4. 4 38² ५. प्र.