पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/४९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

SMITTER बृहत्पाराशरहोरोसरभागे-- च्छरजलाकराः सायनांशम ह भुजराशी निष्वब्धिभिः सुरैः टीका | मासपतिः रविः अस्य बलं ३० दिनपतिः गुरुः अस्य बल४९ होरापतिर्बुधः अस्य बले ११०।० एवं च रखेः नतोत्र्तवलं ०४८१४४ पक्षवलं ०२४७१५ दिनरात्रिबल २०० वर्षपत्यादिवलं ०/३०१० एतेषां चतुर्णा योगं जाते कालवलं सूर्यस्य ३॥५॥४९॥ एवं सर्वेषां ज्ञातव्यमिति ॥२०॥ अथ षड्बलां- तर्गतं चतुर्थमयनचेष्टाचलयात्मकं बलं तत्रादौ अयनांशेत्यादिसपादचतु- विंशतिश्लोकावधि अयनबलमाह | सायनांशग्रह भुजराशीद अयनांशः स हितस्य ग्रहस्य यो भुजः व्यल्पता तद्राशिपरिमितानि इष्वन्धिसुरसूर्यसं- इकानि खंढानि तें: हत्वा भागादि गुणयित्वा एवमुक्तं भवति सायनांश भुजराश्यंकज्ञेयानि श्र्वांकरूपाणि तानि च इष्वच्चि ४५ परिमितं प्रथमं सुर ३३ परिमित द्वितीयं सूर्य १२ परिमित तृतीयं एवं त्रीणि खंडानि क्र. मादहभुजाराशिस्थानविद्यमानपूर्णक द्विपरिमितस्थानविचारेण ४५।३३।१२ इमानि अधस्तादर्तमानभागादिगुणकानि ज्ञात्वा गुणयेत तद्यथा उपरिष्ट- राज्य के पूर्णे सति भागादिकं ४५ अनेन गुणयेत् तस्मिन्ने सति भागादि- कं ३३ अनेन गुणयेत् तथा तस्मिन्त्रिपरिमिते सति १२ अनेन भागादिकं गुणयेत् तस्माद्यत्रिंशद्भक्तपलं अंशकलाविकलात्मक तत् गतखंडयुक्त कार्य गतखंडद्रये तयेक्ययोगः ततश्व भागं त्रिंशद्धिर्भक्त्वा राशिस्थाने योजयेत् अनंतर एवं राश्यादिके फले पूर्वकृतसायनग्रहे मेषादिषट्कस्थे सति अर्का- सर्योशनःसु रविभोमगुरुशुत्रेषु बलार्य गृह्यमाणेष्ठ सत्सु राशित्रयं युंज्यात् भाषा | कलात्मक बल लेना अन्य ग्रहोंका शून्य है. इष्टकालमें अकालचक्रम् जिस ग्रहको होग होने वो ग्रहका होराबल एक लेना. स. . . . . ९ शयो पीछे सब बलोका ऐक्य करना. सो ग्रहांका कलावल ४- २४५८४७४६ ११३१ २० ॥ अय अयनबल कहते हैं. तात्कालिक २११५१५७०३८८२१४ अच्छा करके उन्होंने अयनांश कला विकला मिलायके उसका मुख करके फेर मुजको गदिश देखना जो गझिके ठिकाने पूर्ण होजे तो शेषांक पैतालीससे गुणन स्पष्ट