पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/४९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ती पूर्ण बलमुद्राइतमा २ आघाने शेतु शि टीका। वे शरजलाकरा: ४५ पादोनं पलं माझमिति । अथवर्षानं श्लोकोक्तविषयोदाहरणं च अत्र केशव्युदाहरणोत्तलोकः । “द्विठोय इका- अवधुनिचयश्चक्राइतेः षट्शरैः ५६ षट्द २६ व युतः सेषु ५ व खांगाग्निभिः ३६०७ खाज्याशै ३० तिः फल गुणश्यम चक्र निम्नाक्षखो ५1० एते द्वि २ त्रि ३ युते नगो ७ वैरिकेतिमा मासपो ॥ " ग्रहलाघवच्चुनिचयः १८३२ चक्रं २९ अनेन इतैः गुणितेः षट्- शरैः ५६ जातैः १६२४ युतः ३४५६ सदाणतपनः १२५ एभिः युक्तः २५८१ रवांगामिभिः ३६० भक्तं जातं फलं ९ गुण ३ नं २७ एतत् चक्र २९ अनेन निम्नाक्षाः ५ जाताः १४५ एमिरुपेतं १७२ एतत् द्धि २ ९७४ इदं नगोर्वरितं सप्तभिस्तष्टं शेष जातो रविः क्रमश वर्षपः शुक्र विद्यमानो वर्षपः शनिरिति । अथ मासेशानयनोदाहरणम् | कृतिषयः १८३२ चक्रं २९ तेन हतैः षदः २६ जातेः ७५४ युतः २५८६ सेषु ५ युतः २५९१ वाज्याशेः ३० एभिर्हतः फलं ८६ इदं यमघ्नं १७२ चक्राने- प्रखोपेतं नामांकांतरयोगाभावः ततः त्रि ३ युतं १७५ नगोर्वरित सप्तवं शेष गतो रविः क्रमेण सप्तममासपतिः शनिः वर्तमानो रविरिति । त्र जन्मवारपतिर्गुरुः अस्मिन्विषये जन्मवारपतिरेव दिनेश इति चोध्यम् । अ होरेशानयनोदाहरणम् मुहूर्तमार्तडोक्तम् | "दिनको व सिके रवि द्वार्किजीवासृजो होरेशायुपतेः खकेन्हि खलजा होस शुभे मध्यमा " अर्क: १०|४|१४|२२ बिल ११६१२३१४२ एतदर्केण उनं जातं श डि २ जात ४३३८४० एतत्सताधिका भावान्न सप्ततटमामिः अस्य राशिस्थानांक ४ परिमित झुपतेः गुरोः सकाशात् रचिसितार्किजीवामृ जइति क्रमेण चतुर्थ शुकः गतद्दोरापतिः अर्थात् वर्तमानहोरापतिः मंत्र मोइः बुधः ज्ञेय इति एवं व अस्मिदाहरणे वर्षपतिः शनिः अस्प भाषा | बलमै १० सीस कलाम लेना दिनपति विषार दिनपत्तिका