पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/४९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्पादोभाय षष्टिवलं भवेत्॥१८॥आवाने चिरप्रवेशे तु त्रिंश बलमा ज्ञाऽमंदेशुकाराः पतयः सर्वदा मुरु॥१९॥ वर्ष- • मासविनेशानां तिथिस्त्रिंशरार्णवाः ॥ कालहोराधिप- डीका । सर्वरात्रिदिवा षु गुरुः सर्वदा दिनरात्रिसर्वत्रिभागेषु जन्मललाधान- चित्प्रवेशविचारे च कृपयलदो ज्ञेयः । अथोदाहरणम् । दिनमानं २७१४८ तस्य त्रिम ९/१६ इष्ट १२।१७ एतरकालीनं लक्षं आधानं चित्प्रवेश । दिनद्वितीयभागे बर्तते अतोस्थ पतिः रविः लग्ने १1०1० तथा आधाने ०१. (३०१० अर्धनलं तथा चित्प्रवेशे ०१४५० पादोनं एवं कमेण बल्दो ज्ञेयः सुरोस्तु सर्वदा मलदत्यात्स्पष्टसुदाहरणम् एवं सर्वत्र ज्ञातव्य मिति॥१८॥१९॥ अर्थ काळवलांतर्गतं चतुर्थ वर्षमासदिनहोरेशबलमाइ वर्षादितिसार्ध लोके- न । वर्षमासदिनेशानां वर्षमासदिनपतीनां कमात् तिथि: १५ त्रिंशत् ३० शराचा: ४५ कालहोराधिपस्य होरापतेः एवं पूर्णरूपं बलं उदाहृतं कथितं | आघाने तु वर्णादीनां चतुर्णामपि त्रिंशत् ३० अर्धवलं ब्राह्मस् तथा खिला- भाषा । अय दिनराविभागक्रम अथ वर्षमासादि कम् .....श. य. स... मं. बु... श... 3. 9 ०१२ ०:२po • 12 १०.३० . . P D 03. 6 à P OF e . 0:3 41 करके वे छः भागके छः अभिपति हैं. बुध, सूर्य, शनि, चंद्र, शुक्र, मंगल, ग्रह हैं, मकरके जानना पीछे जिस भागमें रूम होवे उस भागका जो अ चिपति होने रे ६० साठ कलात्मक बल देता है. और यहीं रीतिसे आधानका- चार हो तो तीस ३० का बल ग्रह देता है. चैतम्यप्रवेश कालका विचार होनें तो पैतालीस ४५ का बल देता है. अन्य ग्रहोकी बलहीनता जाननी गुरुका एकमल है ।। १८ ॥ १९ ॥ अम वर्षपति, सासपति, दिनपतिका बल कहते है. का उदाहरण टीकामे दिखाया है, उस मार्गसे वर्षेश, मासेश, दिनेश, नावपति बहमें १५ पंधरा कलात्मक बल सेना मासपति