पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/४८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दिवर्णनाध्यायः किंतः ॥ मध्यमं भृगोचंद्रादित्वा षड़भाधिके सति ॥ १३॥ चकाहिशोध्य समाप्तं भागीकृत्य च तद्रलम् ॥ आमव्या- टीका ! इति दिग्बलम् । अयोदाहरणम् | अर्क १०९४११४ अस्मा ३२१/१९ हित्वा शेषं ७।२।५५ इदं षड्भाधिकं चक्राद्विशोच्यावशिष्ट ४२७५ स्व मागाः १४७५ त्रिभिर्भक्ताः लब्धं फलं ०४९/९ जातं रविदिग्बल एवं स र्वत्र ज्ञेयमिति ॥ १३ ॥ अथ षड्बलांतर्गतं तृतीयं कालवलं सार्वविंशति लोकपर्यंत तत्रादी आमध्यान्हादित्यादिसपादयेन नतोन्नतबलमाह - मध्यान्हात् अर्थरात्रं मध्यान्हमारभ्यार्धरात्रपर्यंत मध्यरात्रिमारभ्य मध्यान्ह- पर्यंतं दिवा दिवसः रात्रिः प्रसिद्धा इति क्रमात् नतोन्नते ग्राह्ये एवमुक मवति मध्यान्हमारभ्यार्धरात्रिपर्यंत इष्टकालस्य नतं कृत्वा तदेवास- स्कारे ग्राह्यम् । मध्यरात्रिमारभ्य मध्यान्हयेतं इटासत्पादित तस्य उन्नतं कृत्वाग्रिमसंस्कारे ग्राह्यमिति । अथ दिवाशब्दोक्तोषतस्य नामो द्विला: द्विगुणिताः अर्कभार्गवसूरीणां रविशुक्रगुरूणां दिवाबलं भवति त या उक्तनाडयः इमाः पश्टिभ्यो वर्जिताः कृत्वा यदवशिष्टं तत्तेषामेव रात्रि- बलं मवति भौमचंद्रशनीनां तु अन्यथा उक्तक्रमविपर्ययेण ज्ञेयं एवमुक्तं म वति अर्कभार्गवसूरीणां दिवाबलवत्संस्कृतं भोमचंद्रशनीनां रात्रिबलं भवति तथा तेषां उक्तरात्रियलवत्संस्कृतं एषां दिवाबलं भवति इत्यन्यान भाषा | कमी करके शेषांक छःसे जादा होवे तो बारहमें घटायके राशीकू अंशादिक करके तीनसे भाग लेना जी लब्ध आये वो दिग्बल जानना, ऐसा गुरुबुध में सप्तम भाव घटायके पूर्वसरीखा बल स च " में, बु. १, शु, न सी, अथ दिग् लामा. और शनिमें लश कम करना शुक्र और चंदने दशमभाव घटायके पूर्वरीतिप्रमाणसे बल जानना 1 इति १५१२८१०१२५ दिग्बलम् ॥ १३ ॥ अब नतो अत बल कहते हैं. मध्यान्ह का लेके पर्वत जो समय इष्टकाल होवे तो दिवाबल. नतके तरफ्ते सूर्य i... २४९१६२३१