पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/४८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(४८) बृहत्पाराशरहोरोचरभागे- पुस्तिथिवलं ग्रहाः ॥ स्वषड्वर्गगतास्त्रिंशदेव स्थानवलं विदुः ॥ १२ ॥ अर्कात्कुजात्पुखं जीवाज्ज्ञाञ्चास्तं लग्नमा- टीका | वर्तमानाः एवं कन्याद्वितीयद्रेष्काणे मकरद्वितीयद्रेष्काणे वा वर्तमानाः असंः १५ फलदो भवतः क्लीवले सति द्वितीयद्वेष्काणस्थत्वात् तथा शुक्र चंद्रो त्रीसंक्षको ५|२२|१७|२ अथ वा १०।२५। ७७५ एवं कन्यान्त्यद्रेष्काणे कंमत्यद्रेष्काणे वा वर्तमानौ अतः १५ फलदो ज्ञेयो स्त्रीत्वे सति अंत्यद्रेष्का- ने स्थितत्वात् तथा एते एक षड्वर्गविभागेन स्ववर्गगताः संतः ३० बल | धुरिति ।। ११ ।। १२ ।। एवंषड्वर्गीतर्गत पंचविधं प्रथमं स्थानबलमुक्त्या द्वितीय दिग्बलमा अर्कादित्यादिसार्धेन । अर्काद्रवेः कुजाडौमात्सुखं च तुर्थभावं विशोध्य षड्भाधिके षड्डाश्यधिकेऽवशिष्टे सति चक्रात् १२ अंकात् विशोध्य शेष भागीकृत्य राशिभागान् भागस्थानांके संयोज्य समाप्तं त्रि- मिर्भक्तं यत्फलं तहलं भवति एवमग्रे जीवाहुरोः झाडुधाच अस्तं सप्तम भाव विशोष्य प्राग्वत्संस्कारे कृते बलं भवति एवमार्कितः शनेः ल तनुभावं विशोष्य तथा भृगो: शुक्राचंद्राच्च मध्यलक्षं दशमभावं हित्वा विशोघ्य मा- • ग्वत्पद्माधिके चकाद्विशोध्य भागीकृत्य च रामाप्तं फलमेव तहलं भवति. भाषा | ३२२६/९/१२ यह आपोक्लिम स्थान में बैठा होवे तो पंघराका बल लेना । अय ष्ण कहते हैं. पुरुषग्रह सूर्य, मंगल, गुरु, यह तीन प्रथम द्रेष्काणमें कहते है। दश अंदशके अंदर होते ती १५ का बढ़ लेना. इससे ज्यादा अंश होवे तो. बलहीन जानना. ऐसा नपुंसक ग्रह बुध शनि यह दोनों मध्य द्वेष्काण में अर्थात् दस अंशसे ज्यादा व वीसके अंदर होबे तो १५ का बल लेना अन्यथा बलहीन जानना. स्त्रीग्रह शुक्र चंद्र तीसरे द्वेष्काणमें होने सो पंधराका बल लेना अन्यथा लद्दीन जानना, इस द्वेष्काणवलमें थोडा विशेष कहते हैं. जो ग्रह अपने ग्रह होरा आदि में हो तो तीसका बल लेना ॥ ११ ॥ १२ ॥ अब महोका दिनका बद्ध कहते हैं. राज्यादि सूर्य और राश्यादिमंगलमें चतुर्थ भावकी राश्या विक