पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/४८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्पाराशरहोसेतरपागे मित्रसमारिषु॥अधिशत्रुगृहे चापि स्थितानां कमशो बलम टीका | 0 एवं कन्याराशिवर्तमानस्य बुधस्य उच्चमूलन्त्रिकोणस्वक्षेत्रस्थानत्रय संबंध: अत्र तु १५ अंशावधि उच्चोक्त ११०० ततो विंशत्यंशपर्यन्तं त्रिकोणोक्त ४५. तसिंगदशपर्यन्तं स्वक्षेत्रोत ३० एवमेव धनूराशिस्थ गुरोर्मुल त्रिकोणत्य क्षेत्रसंबंध अत्र १० अंशपत्रिकाणोक्त ४५ ततः स्वक्षेत्रोत ३० बल आहाम् । एवं तुलाराशिस्थञ्चक्रस्यमूल त्रिकोणस्यक्षेत्रद्वयसंबंधः अत्र १५ अंशपर्यंत मुलजि कोणोक्तं ४५ ततश्व स्वक्षेत्रोक्तं ३० एवं कुंभराशिवर्तमान- स्पाने र्मूलत्रिकोणक्षेत्रद्व्यसंबंधः अन्न २० अंशपर्यन्तं भूलत्रिकोणोकं ४५ ततश्व स्वक्षेत्रोक्तं ३० चलं बाह्यम् । अस्मोदाहरणम् । अथाचकमान्मूलत्रि- कोणस्वर्बाधिमित्रमित्रसमाधिशत्रुस्थानोक्तानि सप्तवर्गबलोदाहरणानि । रविः १०|४|१४|२२ कुंमस्थः तत्पतिः शनिः १०/८/१७/३० स्वमूलत्रिको अस्मः अतस्तहलं स्वमूलत्रिकोणस्थोक्त ४५ इतिविंशत्यंशर्यन्तम् । ततश्च स्वोस्थोक्त ३० ग्राह्यमिति क्षेत्रबलविचारे मूलत्रिकोणस्थोदाहरणम् । अत्र तु कल्पितोदाहरणम् | चंद्र ३/१०/५/२ अर्थ चं होरायां व • होरापति चंद्रः स्वक्षेत्रस्थः अतः दोरायल विचारे स्वक्षेत्रस्थोक्तबलं ३० ग्राहामिति स्व- क्षेत्रोदाहरणम् । रविः १०१४/१४/० अयं वृश्चिकनवांशे वर्तमानः तत्पति- माँगो मीनराशिस्थः तत्पतिर्शुरुममस्याधिमित्रः अतः अधिमित्रोक्तं बलं २० नवमांशविचारेणाऽत्रमाद्यमित्यधिमित्रच लोदाहरणम् । रविः १०४१४ २२ अयं मीनद्वादशांशे वर्तमानः तत्पतिर्शुमित्रक्षेत्रे वर्तमानः अतोञ्ज मित्रोक्तं बलं १५ माह्य मितिमित्रचलम् | चंद्रः ८२५/२९/९ अर्थका विशेषसिद्रेष्काणे वर्तमानः तत्पतिः सूर्यः समक्षेत्रस्थ: अतोत्र समोक्त १० बल ग्राहाम इति समजलोदाहरणम् ॥ ५ ॥ अथ बुधः ९|१०|३४|० अयं कन्यासतमांशे वर्तमानः सत्पतिर्बुधः शनिक्षेत्रस्थः तस्य बुधेन पंचधा मैय वादश ४ ग्राह्यमिति सप्तमांशविचारे शत्रुषलोदाहरणमिति ॥ ६॥ रविं: १०/५१७७९ अयं कुर्भात्रशांश स्थितः तत्पतिः शनिः अधिशत्रुक्षेत्ररथ अतस्तवलं अधिशकं २ निशांशविचारे ग्राह्यमिति अधिशत्रुषलोदाहर- ॥८॥९॥ २