पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/४८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लादिवर्णनाच्याव त्रिभिर्भकं फलमुज्जवलं भवेत् ॥ ८॥ मूत्रिकोणस्वर्भाचिमित्र- टीका जबलोदाहरणमिति सर्वग्रहेषु ज्ञेयमिति ॥ ८ ॥ अथ स्थानवलांतर्गत डि. तीयसप्तवर्गबलमाह मूलेत्यादिसार्थ श्लोकद्धावितिपदाधिकेन । अत्र यस्य कस्यापि रव्याद्यन्यतमस्य सप्तवर्गजं बलं ग्राह्यमस्ति तद्ग्रहसंबंधि वर्तमान- ग्रहहोरा द्वेष्काणसप्तमांशद्वादशांशत्रिंशांशाधिपतीनां मूलविकोणस्वाधि मित्रमित्रसमाधिशत्रु ग्रहस्थितानां क्रमशः भूतान्धि ४५ खराम ३० नव २० तिथि १५ दिक १० युग ४ द्वि २ परिमितं बलं ग्राह्य अत्रेत्वं तत्वं स्ख्या- धन्यतयस्थ महाद्यन्यतम सप्तवर्गपतिः स्वमूलत्रिकोणे एव विद्यते नेसहल ४५ ग्राह्य तत्र न वेत्स्वक्षंस्थे सति तडलं३० ग्राह्यम् तत्रापि न चेदधिमित्रस्थान स्थिते सति तहलं २० आह्यम् तत्रापि न चेन्मित्रस्याने स्थिते सनि तहस १५ ग्राह्यम् तत्रापि न घेत्समराशिस्थिते सवितहलं १० आह्यम् तत्रापि न चेदरिस्थानस्थिते तडलम् ४ तत्राप्यसति अविशत्रुस्थानजं बलं २ ग्राम मूल त्रिकोणादिपूर्वपूर्वाधिके भावे उत्तरोत्तरक्रमशः उपलब्धगोणस्य ग्रा त्वं ज्ञेयम् । मूलत्रिकोणादधिकमुचस्थानं तत्रस्थे ग्रहादिवर्गपतो उस स्थानजमेव आह्यम् । तदभावे मूलत्रिकोणादिजमिति पूर्वाधं समवर्ग- जलविवारप्रकरणे उच्चस्थबलग्राह्यत्वप्रामाण्यादिति । ननु कस्यापि ग्रह- होरायधिपस्य मूलत्रिकोणस्वक्षेत्रसंबंधद्धये उञ्चमूलत्रिकोण स्वक्षेत्रसंचचत्रये च कयमिति चेत्पूर्वार्धोतिप्रामाण्याद्वयवस्थोच्यते । तत्र रखेः सिंहरा शिषर्तमानस्य मूलत्रिकोणस्वक्षेत्रस्थानद्वयसंबंधः अत्र २० अंश वर्तमानस्य मूलत्रिकोणोक्तं ४५ बलं ततत्रिंशदंशपर्यंत स्वक्षेत्रजं ३० बलं ग्राह्यम् । एवं वृषराशिवर्तमानस्य चंद्रस्य उच्चमूल त्रिकोणस्थानडय- संबंध: अत्रतु ३ अंशपर्यन्त मुद्दोक्त ११०० ततस्त्रिंशत्पर्यन्तं मूळत्रिकाशजं ४५ बलं ग्राह्यम् । एवं मेषराशिवर्तमानस्यभौमस्य मूलत्रिकोणस्थक्षेत्रां धद्धर्य अत्र १२ अंशपर्यंत मूलत्रिकोणोक्त ४५ तवश्र स्वक्षेत्रोक ३० भाषा। कहा || ८ || अव सर्ग पल कहते हैं. जिस सूर्यादिको