पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/४७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टकवर्गाध्यायः १ च्यते बुधैः ॥७३ ॥ अष्ट रेखा लिखेदूवस्तिर्यग्रेखायो- दश ॥ तदा चतुरशीतिः स्युर्ब्रहयोगे पदानि तु ॥७साइ- ति श्रीमद्गृहत्पाराशरहोरायामुत्तरभागेऽष्टकवर्गप्रधानः प्रथमोऽध्यायः ॥ १ ॥ टीका । अय करणस्थानचकलेखनप्रकारं समुचित्य पदसंख्यां चाह अष्टेति उर्ध्वगामिन्यो रेखाः अष्ट लिखेत् तथा तिर्यग्गामिन्यो रेखाः त्रयोदश १३ लिखेत एवं कृते पदानि कोष्टकानि महयोगे भावेषु ग्रहसंयोगविषये चतुरशी- ति संख्याकानि स्युर्भवति अर्थात् मावेषु लग्नग्रहसमाहारयोगे तु षण्णवति पदानि भवेयुः । अस्मिन्विषये रेखा अपि ऊर्ध्वगा नव ९ तिर्यचः चतुर्दश १४ बोध्या इति तात्पर्यम्॥७४॥ ॥ इति श्रीमवृहत्पाराशरहोराशाखे श्री मदध्यइन्वयकमला करको मुदीना यववेदशाखाद्यनवद्यविद्याविद्योतित- दिङ्मंड लजटाशंकरसनुज्योतिर्विच्छ्रीघरेण विरचित सुबोधिनीटीकायां प्रभ मोऽध्यायः ॥ १ ॥ भाषा । ८ रीखा आकार लिखना स्थानकरके रेखाकार लिखना. ऐसा बिन्दु रेखाका निर्णय स्पष्ट कक्षा अब आगे उपयोग में आने ऐसा सूर्यादि ग्रहोंके और लमांकादि का रह भावोंके प्रयांक कहते हैं. मेषके ७ ध्रुवांक. वृषमक १० दत, मिथुनक आठ, कर्क ४ चार, सिंहके १० इस कन्याके ५ पांच, तुला ७ सात वृषि- कके ८ आठ, धनके ९ नब, मकरके ५ पांच, कुंभके ग्यारा, मीनके १२ बास. ध्रुवांक जानना. अब सूर्यादिकोंके ध्रुवांक कहते हैं. सूर्यके ध्रुवांक ५, चंद्रके

मंगलके ८, बुधके ५, गुरुके १०, शुक्रके ७, शनिके ५ यह

॥ ७२ || ७३ || अब अष्टक वर्ग निकालने के वास्ते चक्र करनेका विधि बताते हैं. खडी रेखा ९ नव लिखना, आडी रेखा १४ निकालना तो फोटक होते हैं. उसमें सूर्यादिक ग्रह लिखना मेषादि द्वादश भाष बीचके कोष्टकमें बिंदुरेखा लिखना ॥ ७९ ॥ ॥ इति श्रीमहत्पाराशरहोरा- "शाखे श्रीमइण्यङ्ङ्कन्वयजटाशंकरसूनुश्रीधरेण विरश्चिता वाचनीभावाटी को प्रमोऽध्यायः ॥ १ ॥ है मा.