पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/४७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लमं सुखात सुखं कामात् कामं खात् वं तात्र्यंश- टीका !. श्रीमत्वराशरऋषिः शिष्यायोपदिदेश हि ॥ मानदिन्यस्मिन्न- घ्याये तु द्वितीयके ॥ ९॥ अथास्मिन् द्वितीयेऽध्यावे भगवान् फवश्वरः स कलजातक फलविचारोपयोगित्वाद्भावदृष्टिफलसाधनानि मैत्रेयं प्रति स्फुट- यति तत्रादौ ससंधिमाबसाधनमा लममित्यादिलोकडयेन। अत्रादौ वा- कालिकं सूर्य स्पष्टं विधाय तस्मामानीय पूर्वार्थोकं दशमभावं च कृत्वा उभयोः पड्राशिमेलनॆन सप्तम चतुर्थमावौ च निर्माम ततः कां तनुमायः, मुख्ात् सुखभावात् संशोध्य अवशिष्टस्य व्यंशं त्रिभिरंश संपाद्यमे सुं- ज्यात्स द्वितीय भावो भवति, तमेव त्र्येश द्विगुणितं द्वाभ्यां गुणयित्वा लमे युंज्यात् स सहजभावो भवति, एवमोऽपि सुखं चतुर्थभावं, कामात सतममाषात् संशोध्य अवशिष्टस्य त्र्यंश मुखे संयोज्यतमयो भवति, तमेव ज्येश त्रिगुणीकृत्य सुखभावे संयोज्य रिप्रभावो भवति, एवमेव कामं सष्ठमयावं खादशमभावात् संशोध्य, अवशिष्टत्र्यंशं सप्तमभावे संयोज्य - त्युमाषो भवति, तंत्र्यंशं द्विगुणितं सप्तमभावे संयोज्य भाग्यभावो भवति. एवं वं दशमभावं च लनतः वनुभावात् संशोध्य माग्वदेव शिष्टत्र्यंश दश- मभावे संयोज्यायभावो भवति, तमेव द्विगुणीकृत्य दशमभाव संयोजिते व्य यभाव इति द्वादशभावा भवति । अथ संघीनाइ । द्वयोः प्राक्पयोर्भावयोः पूर्वीपतेः पूर्वभावापरभावयोगः तस्य यत् अर्थ समांशः संधिर्भवति एष- मुक्तं भवति तनुधनभावयोगार्थसंधिः तनुभावस्यस्यसंधिः धनभावस्य च आदिसंधिर्भवति एवं क्रमशः भावसंधयो ज्ञातव्याः । श्रीपृथ्वीपतिविक्रमां- भाषा । अब द्वितीयाऽध्याय में बलावलका लक्षण स्पष्ट बताते हैं. उसमें पहले चारह भावोंका साधन कहते हैं. जन्मकालीन इष्ट घटी पलके समयका स्पष्ट सूर्य करके सूर्यसे स्पष्ट लग्न और दशम भाव पूर्वार्ध में कझा उस रीतिसे करके मे राशि मिलायके सतवां भाव दशम धरना पडेलकू चौधेसाकस करके शेष जी रा का इ छः राशि मिलानेस 1