पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/४७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यायः १: आशुक्रमुबाराः सौम्वदेवेश्यमार्गवाः || हिन्दा सो- म्यगुरु शेषाः सूज्ञेज्यभृगुसूर्यजाः ॥ ६९ ॥ तथा जीवन- गू बुद्धौ सर्वे शुक्रं विनाशतेजीव एकस्तथा घूने मृतों खो- म्भूगू तथा ॥ ७० ॥ धर्मे गुरुसितावेव रखे सर्वे शुक्रम- तरा ॥ सूर्य चन्द्रौ तथा रिष्फे स्थानं लग्नस्य कीर्तितम् ॥ ७१ ॥ करणं भिंदुषत्प्रोक्तं स्थानं रेखा तथोच्यते ॥ मु- टीका। दाः पंच, धनमाये सौम्यदेवेश्यमार्गवाः स्थानदास्त्रयः, सहजमावे सौम्यगु रु हित्वा शेषाः लग्नरविचन्द्रभौमशुकमंदा: स्थानदाम्प, सुखमाने सुज्ञे- उपमृगुसूर्यजाः सूशब्देन सूर्यः "नामैकदेशे नामग्रहणम्” इति न्यायात् स्पष्टमन्यत् । स्थानदाः पंच, सुलभावे जीवभृगु एतौ स्थानदो दो से प इमावे शुकं बिना सर्वे लअरविचन्द्रभौमबुधगुरुशनयः स्थानदाः सप्त धुने ससमभावे जीव एक एव स्थानदः मृतौ भावे सौम्यभृग दुषशुको स्थानो हो, धर्म माने गुरुसितो द्वावेव से विशेषानुक्तत्वात करणविचारोपलच्या च आये व एतद्भावद्धये च शुक्रभंतरा सर्वे शुक्रं विना लग्नादनः स्थानदाः सप्त, रिप्फे व्ययमाचे सूर्यचंद्रो स्थानदौ दो एवं लमस्य कीर्तिवं मयेत्याक्षेप: ॥ ६८ ॥ ६९ ॥ ७० ॥ ७१ ॥ एवं रव्यादीनां सप्त बहाणां लग्रस्य च कर- मस्थानान्युका करणस्थानमदद्वयेन किं ज्ञेयं तच्यते करणमित्यर्धश्लोक- म। करणं चिंवत् विद्वाकारकं मोक्तं कथितं स्थानं तु रेखा इत्युच्यते । अर्थ मायः करणं शून्याकारं लिखेत् स्थानं रेखाकार लिखेव एवं च करणस्थान- पदाम्यां बिन्दुरेखे अवगंतव्ये इति । इति करणस्थानार्थ स्पष्टीकृत्य अग्रे भाषा | व बिन्दु देते हैं. बसवें घरमें और ग्यारहवें घरमें शुक्र एक देता है. मंगल, बुध, गुरु, शुक्र, शनि, लंग्स यह छः बिन्दु देते हैं. हे मैय इसके बारह भावकी शिन्यु संख्या और बिन्दु नामकड़े हैं

  1. 4

१ऐसेना देने वाले के नाम हैं.