पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/४५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(१८) बृहत्पाराशरहोरोत्तरभागे- शुक्रा: शून्यं च होरेन्द्वारार्किभार्गवाः ॥ रूपं धनावयोः स्खे ह्रौ व्यये सप्तकृतेऽर्णवाः ॥ ३४ ॥ मृतिविक्रमयोः पंच गुरोः शेषेषु वन्हयः ॥ शुन्दुमंदा लग्ने स्व आये मंदश्च विक्रमे ॥ ३५ ॥ लरेन्दभृगवः सुतेर्कार्यकुजा गृहे ॥ टीका | स्मावकरणमदसंख्यामाह। रूपमित्याद्यर्धकद्धयेन | धनाययोः २।११ माव योः रुषं एक एव करणप्रद खेः १० दशमभावे हो करणप्रदौ, व्यये १२ भावे सप्त करणप्रदाः कृते ६ भावे अर्णवाः चत्वारः करणप्रदाः, मृतिविक मयोः ८३ भावयोः करणप्रदाः पंच, शेषेषु उक्तावशिष्ट भावेषु १॥४॥५॥७१९ एतेषु भावेषु वन्यस्त्रयः इति गुरोः भावेषु संख्या ज्ञेया ॥ ३४ ॥ एवं क रणप्रदसंख्यामुक्त्वा तन्नामान्याह शुक्रेन्द्रित्यादि सार्धंसप्तत्रिंशोकपर्यन्न- म। लग्ने ? भावे शुक्रेन्दुमंदाः शुक्रचंद्रशनयः त्रयः, स्वे २ भावे आये ११ मावे च मन्दः शनिरेक एव विक्रमे ३ भावे लयरेन्दुभृगवः लग्नभोमव- पंच सुते ५ मावे अर्कार्यकुजाः रविरुभौमायः गृहे ४ भावे शुक्रमन्देन्दवः शुक्रशनिचंद्रास्त्रयः, छूने ७ भावे बुधशुकशनैश्वराः त्रयः, शत्रौ भावे जीवारार्केन्दुभृगवः गुरुमोमचन्द्रकात्वारः व्यये १२ भावे शनि बिना सर्वे कर्मणि १० भावे इन्दुशनी चन्द्रशनी दौ, धर्म ९ भावे मं दारगुरब: शनिभौमगुरवः त्रयः, मृतौ ८ भावे लार्कसितचन्द्रज्ञा: लश- भाषा । ५ a . 1 माकरण ( विन्दु ) देनेवालेको संख्या कहते हैं. गुरुसे दूसरे, ग्यारहवें भा- एककरण देनेवालेकी संख्या जाननी दशवे घरमें दो) है, वारहवें धरमें सात हैं. छठे घर वार हैं- आठवें, तीसरे घर पांच हैं. पहिले, चौथे, पांचवें, साने, नयनें, घरोमं तीन करण देनेवालेकी संख्या जानना ॥ ३४ ॥ ऐसी कर- की संख्या कहके उन्हों के नाम कहते हैं. गुरुसे पहिले घर में शुक्र, चंद्र, शनि, यह तीन कर देनेवाले जानना. दूसरे घरमें ग्यारहवें घरमें शनि एकही ऋण देनेवाला है. सीसरे घरमें लम्र, मंगल, चंद्र, बुध, शुक्र, यह पांच करण