पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/४५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्पाराशरहोरोत्तरभागे- कार्किलझाराः करणं प्रोच्यते क्रमात ॥ ३० ॥ तनुरूष- गृहकर्माविष्वनिर्मृतौ करो ॥ भ्रास्त्रियो रसा लाभे शून्यं पुत्रे व्यये शराः ॥ ३१ ॥ बुधस्याकेंन्द्गुरवो गुरुसू- यंबुधाः क्रमात ॥ लग्नार्कारार्किचंद्रार्या ज्ञार्याधिस्य टीका । सुतभावे चंद्रारगुरुशुक्रान्तिमानि पद रिभाषे कुजभास्करी मौमशनी द्वा- वेव जयाभावे ज्ञेन्द्रर्कसितलझार्याः बुधवंबरविशुः पद मृत्यु भावे एषु जायाभावीतेषु शुऋविना शुक्राहते बुधचंद्ररविलग्नगुरवइत्यर्थः पंच ततः तदनंतरं धर्म भावे शनि विना रविचंद्रभौमत्रुबगुरुशुकलनानि सत संख्याकाः दशमभावे सितेन्दुलाः शुरुचंद्राः त्रयः ततः आयमाचे विध- कछून्यं० करणाभाव इत्यर्थः व्ययभाव अर्कार्किजेंदुलनाराः रविशनिबुवचंद्र- शमीमाः षट् एवं क्रमात क्रमशः कुजस्य करणं प्रोच्यते कथ्यते पूर्वाचा वैरिति शेषः ॥ २८ ॥ २९ ॥ ३० ॥ अथ बुधमाकरणमदसंख्यामा । तन्विनि । तनुस्वगृहकर्मारिषु १|२|४|१०|६१९ एतेषु गृहभावेषु अग्निः त्रयः करणाः नौ ८ भावे करो हो करणप्रदो भ्राखियोः ३१७ भादयोः उसा पढ़ लाभ ११ भावे शन्यं करणदाभावः पुत्र ५ व्यये च १२ भाव- यपि शराः पंचेति ॥ ३१ ॥ एवं करण संख्या मुक्त्वा बुधस्य भावकरण- सामान्याह । बुधस्येति साईडयेन तनुमदुगुरवः स्पष्टाः एते करणमदास्त्रयः धनभावे गुरुसूबुधाः स्पष्टं एते करणमदास्खयः सहजभावे भाषा । मंगल यह छः हैं. ऐसा मंगलके भावोमं करण संख्या इत्यादिकका चक यहां दि- खाया है ॥ २८ ॥ २९ ॥ ३० ॥ अव बुधके भाव करण (बिन्दु ) देनेवालेकी संरूप कहते हैं. बुधमे पहिले, दूसरे, चवथे, दसवें, छठे, नवें, घरमै तीन करण देनेवालेकी संख्या जाननी आलम दो, तीमरे, सातवें घर छः, ग्यारहवें घर कुछ नहीं पांचवें चार घरमें पांच करण देनेबाटकी संख्या जानती ॥ ३१ ॥ सीकरण देनेवाल की संख्या कहके अब उनके नाम कहते हैं. बुधसे पहिले गुरु, यह तीन करण देनेवाले हैं. धनभायमें गुरु, सूर्य, बुध ग्रह ,