पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/४५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्पाराशरहोरोत्तरमागे- शः स उदाहृतः ॥ १५ ॥ भावदृष्ट्यादिषु प्रोक्तानर्थान्स- व्यग्विचार्य च ॥ समीचीनांस्तु संगृह्य विरुडांस्तु परि- त्यजेत् ॥१६॥ आयुयैः परं योगे: फलान्यष्टकवर्गतः ॥ तन्वादीनां तु भावानां सूर्भावादिभिः फलैः ॥ १७॥ ज्ञावाद करणं स्थानं बिंदुरेखे च वर्गणाम् । क्रमादष्ट- कवर्गस्य पृथकृत्य फलं वदेत् ॥ १८ ॥ टीका | संकीर्णस्योक्तस्य निश्रयज्ञानप्रकारमाह | भावेति | भावास्तन्वादयः दृष्टयः सतम्यादिस्थानगम्याः पूर्वोक्ता: ताः आयो येषां तेषु आदिशब्देन बला- दिविषयेषु पूर्वोक्तानर्थान् कथितार्थान्सम्यग्विचार्य सूक्ष्मतयाविचारं कृत्वा तान्समीचीना न्हवलाधिक्येनानुकुलानित्यर्थः । संग्रह्य संग्रहं कृत्वा विरु- दिल्येन प्रतिकूलानित्यर्थः। तांस्तु परित्यजेजह्यादिति ॥ १६ ॥ अथ शुभाशुभ फलकथनरीतिमाह आयुरिति । ज्ञात्वेति च आयुयैः आयुषो दाया विभागाः तैः आयुर्मानं विचित्येत्यर्थः परं योगे: अत्यंत स्थानं द्वित्रिगृहादिभिः नामसादिभिर्नानायोगैः परशब्देनात्यंतचलवद्भिरि त्यर्थः । आदौ अष्टकवर्गस्य वक्ष्यमाणस्य कमात्करणं स्थानं च वक्ष्यमाणं रेखेच करणस्थानापपर्यायो बोल्यौ अष्टकवर्गतः सकाशात्तन्वादी- नां भावानां द्वादशानां सूक्तेः सम्यकथितर्भावादिभिः फलैः केवलभावा- दिविचारितः फलेच फलानि सर्वसमृहरूपाणि ज्ञात्वा सम्यग्विचार्य फलं निश्रयोपलव्धं फलं वर्गणां वध्यमाणलक्षणां च ज्ञात्वा वदेत्कथयेत् ॥१७॥१८ भाषा | यह दो मा जो जानता है उसके कहना १५ ॥ तन्वादिक जो सत्य और सममादिक स्थानगम्य जो दृष्टियोंग उसका सूक्ष्म बल विचारकरके उत्तम ग्रहण करके हीनबलका त्याग करना ॥ १६॥ आगे शुभाशुभ कैसा क सो करते हैं: पहले आयुष्यका मानपरिज्ञान और नाममादिक योगफल फल उनका उत्तम बलावल देखके फल कहना ||१७||