पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/४५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अटकवर्गाध्यायः १ तमुस्वायुस्विरिष्फेषु पेच कामे सुखर्णवाः ॥ असे भाग्ये त्रयः पुत्रे षट् करौं खे भवे च भूः ॥१९॥ रमेंदुजीवशुक्र- शास्तनों से मरणेपि च । रविभौमार्किचंद्रार्या व्यये - टीका | अथ पूर्वोक्तायुर्दावादिविषयांतर्गताष्टकवर्गविचारमाडौं विशदयति तनुरि- त्यादि यावदध्यायसमामि । तत्रादौ द्वादशभावेड खेः करणशदनियतसं- ख्यामाह । तनुरिति । तनुस्वायुखिरिफेषु ११२१८१३११२ भाव करणप्रदा पंच कामे सुखे च ७४ भावयेऽवाः करणमदाश्चत्वारः अरौ भाग्येच ६६९ भावये करणमदास्त्रयः, पुत्रे ५ भावे करणमदाः पद, खे १० मावे करों कर- पदो हो भवे ११ सावे व भूः १ करणमद इति ।। १६ ।। पूर्वश्लोके सं- ख्यामुक्त्वा तन्नामान्याह लवेत्यादिश्लोकत्रयेण । तनो १ स्वे २ मरणे ८ एतस्थानत्रयेऽपि लदुजीव शुक्रज्ञाः एतन्नामकाः करणप्रदा: पंच प्रामु तसंख्याकाः, व्यये १२ स्थाने रविभौमार्किचंद्रार्याः आर्यो गुरुः स्पष्मन्यत एतन्नामकाः पंच, सुखे ४ स्थाने वेंहसितार्यकाः बुधचंद्रशुक्रगुरवः पतन्ना- मकाश्चत्वारः, धर्मे ९ भांबे होरेशका होरा लभं स्पष्टमन्यत् एसे करण- प्रदास्खयः, अरौ ६ वडकविकुजाः रविशनिमौमाः करणप्रदास्त्रयः कामे ७ भावे होराज्ञार्येदवः लमबुधगुरुचंद्राः करणप्रदाश्चत्वारः, भवे ९९ भावे दैत्येंद्रपूजितः देत्यानामिंद्र: राजा वृषपर्वा तेन पूजितः शुक्रः एक एव सहजे ३ मावे अर्कार्किशुकार्यमोमाः रविशनिशकसुरुमंगलाः करण- भाषा । अब अष्टवर्गसे शुभाशुभ फल कहते हैं. अष्टकवर्गम शून्य और रेखा इसका ज्ञान मुख्य है. वास्ते प्रथम सूर्यादिकोंका शून्यज्ञान उपपत्तिपूर्वक कहते हैं. इस में करण कहते हैं सो सूर्यकी करणसंख्या सूर्य प्रथम अहमभाव, सहजभावमें, द्वादश भाव, पांच पांच करण जानना, सा और चीजेंमें चार चार करण देनेवाले जानना, छठे, नवं भावको तीन सोन करण देनेवाले जानमा. पंचमभावमें छः करण दशमभावमें दो करण .. , एककरण देनेवाले जानना ॥ १९ ॥ ऐसी संख्या कहके नाम पहले हैं.