पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/४४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टकवर्गाध्यायः १ संप्रदायेन यः श्रांतश्चास्मिञ्च्छास्त्रे महामतिः ॥ १३ ॥ कर्मज्ञानविदा वेदो दिया यहत्तदाऽऽव्हये || होगशाको द्विधा प्रोक्त संकीर्णनिश्चयादिति ॥ १४ ॥ प्रोन्नः संकीर्ण- भागस्तु निश्चयांशस्तु कथ्यते ॥ यो वेत्ति सम्यगतत्तु दै टीका | ति चेत्तदुपायमा आचार्यस्येति । बुधः व्याकरण न्यायादिवेत्ता आचार्यस्य गुरुमुखादेतच्छा श्रृणुयात न स्वयमेवास्याधिकारीत्यर्थः । एवं प्रकारेण यः संमदायेन पारंपर्यागतेन श्रांतः एतज्ज्ञानपरिपाकदशां प्राप्तः "अमु पाके" अस्मिष्ठा महामतिर्विशालबुद्धिः भवतीति शेषः ॥ १३ ॥ एस- च्छासस्य वेदसाम्यं दर्शयति । कर्मेति । कर्म संध्योपासनादि "अहरहः सं- घ्यामुपासीत" इत्यादि श्रुतिगम्यं ज्ञानं आत्मज्ञानं "सत्यं ज्ञानमन्तं बा" इत्यादि श्रुतिगम्यं तद्वेत्ति जानातीति कर्मज्ञान वित् तेन कर्मकांडह्वानकां- उपरिनिष्णातेन एकोपि वेदः द्विधा द्विप्रकारकः मोक्तः यद्धत तदेतदपि होराशास्त्रमपि आह्वयेऽभिधास्ये कथं तदाह । होराशास्त्रं ज्योतिःशास्त्रं सं कीर्णनिश्चयात् संकीर्णनिश्रयाविति मैदढयाद द्विधा एकमपि दिमकारकं मोक्तमिति ॥ १४ ॥ उत्तमकारी वक्ष्यमाणरीत्या विशयति । सं कीर्णभागः मोक्तः पूर्वार्द्ध इत्यर्थः । अधुना तु निश्चयांशः निर्णयमागः क थ्यते विधिच्योच्यते इत्युक्तस्य पुनः कथनावश्यकतापि ध्वनिता यः एत्र- हिमकारकं शास्त्रं उक्त वक्ष्यमाणरूपमित्यर्थः सम्यक मागुक्तरीत्या वेत्ति स एव दैवज्ञः । देवं दिष्टं जानातीति स तथा उदाहृतः कथित इति ॥ १९ ॥ भाषा । ऊपर कहते हैं: - यह शास्त्र गुरुमुख से श्रवण करके उसके देखने में सर्वदा करेगा, तो उत्तरोत्तर बुद्धि चातुर्य बढेगा ॥ १३ ॥ यह शास्त्र वेदतुल्य है. जैसा वेद, कर्ममार्ग, ज्ञानमार्गे प्रतिपादकता से दोमकारका है वैसा ज्योति- कीर्ण निश्वयभेषसे वो प्रकारका कह्या है ॥ १४॥ उसमें संकीर्ण विषय जो था सो तो पूर्वभागमें वर्णन किया है, और निश्चयमाकू जो है सो यह उन्रभाग कहते हैं.