पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/४४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्पाराशरहोरोत्तरमागे- कलं प्रोक्तं पूर्वाचार्यानुवर्तिना ॥ १० ॥ आयुश्व लोकया- त्राभ्य शास्त्रेऽस्मिस्तत्प्रयोजनम् ॥ निश्चेतुं तन्न शक्नोति वसिष्ठो वा बृहस्पतिः ॥ ११ ॥ किं पुनर्मनुजास्तत्र विशे- वस्तु कलौ युगे ॥ नष्टादिषु च नातीव द्रेष्काणादि फलेषु म्च ॥ १२ ॥ आचार्यस्य मुखादेतच्छास्त्रं तु शृणुयाद्दुधः॥ टीका । बचार्यानुवर्तिना पूर्वे च ते आचार्या: उपदेष्टारः ज्योतिशास्त्रोपदेशका इति यावत् ताननुवर्तते अनुसरतीनि तथा तेन मया पराशरेण सकलं सम मोक्तं पूर्वार्धे इति शेषः॥१०॥ एतच्छास्त्रस्यातीव दुःखबोध्यतामाह आयुरिति । जस्मिन् शास्त्रे ज्योतिःशाखे आयुः जीवितकालमानं लोकयात्राः लोकानां जनानां यात्रा सुखदुःखमार्गसंसरणानि तत्प्रयोजनं तयोः पूर्वोक्तयोः प्रयो जने कारणं यदुक्तं तदिति शेषः । वसिष्ठः साक्षाह्मपुत्रोऽस्मत्पितामहः वा उतच बृहस्पतिः बृहतो बेदागमादिवाक्पद्वन्पाति ज्ञातृत्ववकृत्वादिना सं- रसनीति तथा स चापि निश्चेतुं निर्णेतुं न शक्रोति न समर्थ भवति ॥११॥ किंपुनरिति । तत्र निर्णये अल्पमेधसः हीनमतयः मनुजाः किं न शक्नुयु- रिति तात्पर्यम् । विशेषाद्विशेषतः कलौ युगे भष्टादिष इन विस्मृतवस्त्वादिषु चद्रेष्काणादि फलेषु द्रेष्काणा आदयो येषां ते सप्तांशादयः तेषां फलेषु सु- स्वदुःखपूर्णस्वल्पायुर्नश्वस्तुलामालामादिषु ज्ञापकेषु अतीव सर्वथैवेत्यर्थः नेय समर्थ भवेयुरित्यर्थः ॥ १२ ॥ कथं तहतच्छास्त्रस्य सम्यक्परिज्ञानमि- भाषा । किया है उस गतिसे मैने वर्णन किया ||१०|| यह ज्योतिः शास्त्र बड़ा दुर्योध है इस शास्त्र में आयुष्यप्रमाणका ज्ञान और लोकोंके सुखदुःखका ज्ञान यह मुख्य प्रयोजन है सो यह आयुर्मान सुखदुःखका निश्चय करनेकं वसिष्ट व बृहस्पति समर्थ नहीं हैं ॥ ११ ॥ वहां मनुष्य समर्थ कहांसे होवेंगे उसमेंसे और कलियुगमें तो विशेष- करके राष्ट, चौर, विस्मृत वस्तु लाभादिक कार्यमें देशकाण, सप्तमांश, नवमांशा दिक प्रकारने यथा “ द्वेष्काणैस्तस्करादयः” इत्यादिवचनोंसे फल कहनेकूं बहु करके समर्थन हावेंगे ॥ १२ ॥ सब यह शास्त्रका परिधान कैसा हो "