पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/४४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टकवर्मास्यायः १ भावाः संज्ञानुरूपतः ॥ फलदाः शुभसंदृष्टा युक्ता का श भंना मताः ॥ ८ ॥ पापदृष्टयुता भावा: कल्याणतरदाय- काः ॥ नितरां शत्रुनीचस्थेनं च मिश्रोश्चगेश्च तेः ॥ ९ ॥ एवं सामान्यतः प्रोक्त होराविद्भिस्तु सूरिभिः ॥ मयैतत्स- टीका । स्व- ज्ञानमुपचक्रमे लनादित्यादि सार्द्धश्लोकेन। लनादिव्ययपर्यंताः तन्वादिव्य- यमर्यादा द्वादश भावाः संज्ञानुरूपतः संज्ञानुगुणं फलदाः ज्ञातव्या वे शुभसंदृष्टाः शुभग्रहावलोकिताः युक्ताः शुभसंयुक्ता वा शोमनाः शुभफल दाः मताः निश्चिताः ते भावाः पापदृष्ट्युताः पापग्रहेष्टा वा तासंत कल्याणेतरे अशुभफलं ददतीति कल्याणेतरदायकाः ज्ञातव्याः | त भवति । शुभदृष्टयुतस्तनुभावः पृष्टिसौंदर्यादिफलमा अशुभदृष्ट्युतस्तुनु आव: कार्यकुरूपादिफलभाक् एवंधनादिभावाः शुभदृष्ट्युतास्तत्फलवर्ष- का: अशुभदृष्ट्युताच तत्तत्फलनाशका इतिभावः । अत एव शुभाः शत्रुसृत्युबर्धकाः तत्स्थाः पापाः तन्नाशका इति दिक् ॥ ८ ॥ उक योगस्यातिशयत्वमपवादं च कथयति उत्तरार्थेन नितरामिति । शत्रुनीस्वेः तेः शत्रुक्षेत्रनी चस्थानगतैः ष्टता मावा इति पूर्वोक्तमनुसंधेयम् । नितम् अत्यंत कल्याणेतरदायकाः तैः पापैरपि मित्रोच्चगे: मित्रक्षेत्रोषस्थानम वेष्टता भावाः तर्हि अशुभफलदा न भवंति किं तुला त्यर्थः ॥ ९ ॥ उक्तविषयो न स्वकपोलकल्पित इत्याशयेनाह एवमिति एवं पूर्वश्लोकोकं होराविद्भिः होरा लकं तत्मयुक्तं शास्त्रं होरा आम्रस्य फ्ल- मात्रमिति वत् तां विदंति जानंतीति तैः ज्योतिःशाखरित्यर्थः सूकि पंडितै: सामान्यतः संक्षेपतः मोक्कं स्वनिर्मितमंथेषु रचितं एतत् इदमे भाषा । स्थान। नुरूप अभिष्ट फल देते हैं || ८ || और उसमेंभी जो ये बारह भाव - शिमत, नीचराशिगत, अशुभ ग्रहोंसे दृष्ट, होषे या मिले हुड़े होवे तो बहुत दायक होवे और मित्र राशि उच्चराशिगत पापत्रहोंसे ने बारह भाव होने तो शुभफलदायक होते हैं ॥ ९॥ यह फल संक्षेपरीतिले पूर्वाचनम