पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/४४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्पाराशरहोरोत्तरमागे- पराशर उवाच-साधु पृष्टं त्वया ब्रह्मन्वदामि तव सुख- त। लोकयात्रापरिज्ञानमायुषो निर्णय तथा ॥ ६ ॥ संक रस्याविरोधं च शास्त्रस्यापि च सिद्धये ॥ प्रयोजनस्थ लोकानामुपकाराय तच्छृणु ॥ ७ ॥ लमादिव्ययपर्यंता टीका | एवं पंख लोकोक्तमैत्रेय प्रश्नानंतरं पराभूतः वसिठशोकरूपशरो यस्मात्स तथा अंधाज्ञानदुःखनिवर्तनशील इत्यर्थः तन्नामा ऋषिः उवाच अनुरुषमुत्तरं दत्त- वान् । तत्रादी प्रश्नारंभं प्रशंसयन्नाह साध्विति । सुबल सुद्ध व्रतं वैधाचर- अनियमो यस्य एतादृश सुव्रत अत एव ब्रह्मन् श्रेष्ठलाधिकारिनित्यर्थः साधु परोपकारशालि पृष्टं इति तं सत्कृत्य लोकयात्रापरिज्ञानं तथा आयुषो निर्णयमिति तत्पश्नद्वयमेवान्द्य बदामीति प्रतिजानीते ॥ ६ ॥ मश्नानुरूप प्रत्युत्तरं बदामीति पूर्वोक्तमेव विशदयति। संकरस्येति । संकरस्य संकरातत्फलानां तु ग्रहाणां गतिसंकरा दिति भवदुक्तस्य अविरोध विरोधापा- संशय सिद्धमे कलौ युगे इत्यादिश्लोकोक्कासिद्धिकारणं निवार्यतच्छास प्रवृत्तये अपि च प्रयोजनस्य सिद्धये तस्मिन्नेव लोके भवत्पृष्टप्रयोजनामावं निमार्य भंथप्रयोजन सिद्धयर्थे लोकानां उपकाराय गतिसांकर्यादिसम्यक्फल- ज्ञानसिद्ध चुपकारार्थ यद्धदामि तच्छृणु इत्यन्वयः ॥ ७ ॥ वदामीति प्रति- भाषा । . निर्णय मालूम होवै सो कहा ॥५॥ तब पराशर कहते हैं हे मैत्रेय तुमने उत्तम प्रश्न तेरेकूं लोकोंका सुखदुःख मालूम होंबे और आयुष्यप्रमाण मालूम होवे स हूं ॥ ६ ॥ और तुमने जो प्रथम प्रश्न किया था कि अहाँकी गतिकी संक- स्ता फलका विपर्यास होता है सो शास्त्रकी सिता होनेके वास्ते उसका भी अ प्रकार और प्रयोजनमी लोकांक उपकारार्थ कहताहूं सो श्रवण करो ॥ ला व्ययपर्यंत राशिकुंडलीमें बारह स्थान है वे चारह भाव है वे म अवलोकित होने अथवा शुभग्रहयुक्त होने तो अपने अपने स्थानानुरूप देते हैं और पापमहावलोकित होने अथवा पापप्रयुक्त होवे तो अपने