पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/४४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अटकवर्गाध्यायः १ अत्र त्रेतायुगे कं चिद्वापरे च कृते युगे ॥ कुशाग्रमतवः सर्वे पुण्यभाजश्चिरायुषः॥४॥अतोऽल्पवृद्धिगम्यं यच्छा मेतहदस्व मे || लोकयात्रापरिज्ञान मायुषो निर्णय तथा ॥ ५॥ टीका | अपि च प्रयोजन फलज्ञानरूपकार्यमपि न स्यात॥३॥ कथं सांतान काल मस्य प्रयोजनं प्रचयगमनं यासीत् इति शंकायामाह अत्रेति । अत्र कृतयुगे यतः सर्वे नराः पुण्यभाजः धर्मनिष्ठाः ततः चिरायुषः दीर्घायुषः अनेन विस्मृतस्यापि ग्रंथस्य चयगमनहेतुर्देशितः कुशाग्रमतयः पुण्यानिशबात् सूक्ष्मयुद्धयः इति ग्रंथोक्तफलज्ञानसामर्थ्यमपि दर्शितं । तथाभूताः त्रेतायुगे द्वापरेपि के चिदासन् न कृतयुगवत्सर्वे युगकालमनुसृत्योत्तरोत्तरं कालं पुण्यहासादित्यर्थ: कलिकालस्त सर्वतद्रुणहीन इति पूर्वलोके एवामिहि- तः अनेन युगञये पूर्वार्द्धस्यैव प्रवृत्तिरासीत द्वापरांत एवोत्तराई मन इति निष्कर्षः ॥ ४ ॥ एवं कली पूर्वार्द्धप्रतिहेतुं दर्शयित्वोत्तरार्द्ध विषये मु प्रार्थयते अतइति । अतः पूर्वोक्तहेतोः अल्पबुद्धिगम्यं अल्पबुद्धिभिः हीन- भतिभिः गम्यते ज्ञायते तत्तथा शास्त्रं ज्योतिःशास्त्र में बदस्व । कथं तच्छाचं लोकयात्रापरिज्ञानं लोकानां जनानां यात्रा सुखदुःखभोगोषगतिरित्यर्थः त स्याः परिज्ञानं यस्मिस्तत्तथा यस्मिन्शास्त्रे आयुषो निर्णयः आयुषः जीवन- स्पं निर्णयः अल्पं मध्यमं पूर्णमिति निश्चयः तथाभूतं शास्त्रमिति संबंधः॥५॥ भाषा । उसके लिये वो महान् ग्रंथका विचार होसकता नहीं है और कार्य भी होता नहीं है || ३ || फिर तुम कहोगे कि इतने कालपर्यंत इस ग्रंथका उपयोग कैसा और अब कैसा नहीं होता ? उसका प्रयोजन आपही कहते हैं, हे मुनीश्वर बेतायुग में और द्वापर युगमे सत्ययुगमें जो मनुष्य बे कुशाके अपसरीखी सूत्रमबुद्धि और पुण्यवंत दीर्घ आयुष्यवंत होते रहै उसके लिये षो पूर्वार्द्ध भाग कूं देखने म थे॥ ४ ॥ इसवास्ते यह कलियुग में अल्पमति मनुष्योंके जानने में आये ऐसा शास्त्र बेरेकू कहो जिसके अभ्यास करनेसे लोकोका सुखदुःखका परिज्ञान हो और ४६