पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/४४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्पाराशरहोरो सरभागे- संकरात्तत्फलानां तु ग्रहाणां गतिसंकरात् ॥ नान्येन हीदृगस्येदमि तिवक्तुमर्लनराः ॥ २ ॥ कलौ युगे ततोऽल्पै- व बुद्धिः पापोत्तरा नराः ॥ अतो न चास्य प्रचयगमनं न प्रयोजनम् ॥ ३ ॥ टीका | वायुता ते अंथाश्च तैः एकादशसहस्रश्लोकै रित्यर्थः । विस्तृतमंथनाना- प्रकरणमेद मुखपरिज्ञानाभावशंकां वारयति । अशीत्यध्यायसंयुतैः अशीति- संख्याका अध्यायाः तत्तत्मकरणभेदद्योतका मागा इत्यर्थः । तैः जातकं जातजंतुफलसूचकं शास्त्रं विस्तरेण मे सर्वमशेषमाख्यातं स्फुटतया कथितम् भगवतेतिशेषः ॥ १ ॥ ननु स्फुटतया समग्रजातके व्याख्यातेवि इतः पुनः प्रश्न इति चेत् चतुर्भि: लोकैस्तद्धेतुं दर्शयति संकरादित्यादिभिः । तत्र प्रथमे विषयकारणं दर्शयति । संकरादिति । ग्रहाणां गृहंति पीडयंति शरी- रमनसी इति ग्रहास्तेषां गतिसंकरात् गतिर्गमनं तस्याः संकरः अन्योन्य- मिश्रणं तस्मात् फलानां पृथनिश्चितफलानां संकरः विपर्यय इत्यर्थः तस्मा- देतोः अस्य ग्रंथोक्तवचनस्य अनेन ईदृकूषकारेण ईदृक् एवं प्रकारक फळमिति शेषः इति एवं हीति निश्चयेन वक्तुं कथयितुं नराः नालं न सम- योः भवेयुः ॥ २ ॥ ननु विस्तृते ग्रंथे सत्यपि कृतः फलनिश्चयासमर्थत्व मित्याशंक्य बृद्धिहीनत्वादित्याह कलाविति । कलो युगे यतः पापो- त्तराः पायाधिकाः नराः ततः तेषामिति शेषः बुद्धिः अल्यैव हीनेव अतः अस्य पूर्वार्द्धस्य विस्तृतमंथस्य मचयगमनं दीर्घकालप्रवृसिः न स्यात् भाषा । पूर्ण जातकशास्त्र मेकं वर्णन किया || १ || परंतु पुनः प्रश्न करनेका कारण यह है कि यहांकी गतिका अन्योन्यमिश्रण होनेसे फलकामी विपर्यय हुवा है उसके लिये इस वचनसे ऐसा फल कहना ऐसा निश्चय करनेको कोई मनुष्य समर्थ नहीं ही ताई ॥२॥ और प्रश्न करनेका दूसरा प्रयोजन यह है कि पूर्वार्द्ध जो है वो कडा सविस्तर ग्रंथ है, और कलियुगमें मनुष्य अल्पबुद्धि उसमेभी पापी महुल