पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/४४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अटकवर्गाध्यायः १ मंगलाचरणम् | मम ॥क पराशरवागब्धिः काहं मंदमतिर्बुधाः ॥ १४ ॥ तथापि च यथा- बुद्धि रचयामि विशोध्यताम् ॥ सर्वज्ञो न यतो लोके मानुषः परमेश्वरात ॥ ।। १५ ।। अत्र तु प्रथमेऽध्याये मैत्रयमश्ननंदितः ॥ पराशरी व्याकरनि शिष्यायाष्टकवर्गकान् ॥ १६ ॥ भाषा | जनी पराशरवाक्यरूपी समुद्र कहां और मंदबुद्धि में कहां ॥ १४॥ तथापि यथा- मति ग्रंथ शोधके टीकाकी रचना करता हूं. लोक परमेश्वरविना सर्वजकोई मनु- ष्य नहीं है ॥ १५ ॥ अय ग्रंथके प्रथमाध्यायमं मैत्रेयके से प्रसन्न हुये पगार मुनि शिष्यकूं अष्टकवर्ग कहते हैं ।। १६ ।। ग्रंथारंभः | मैत्रेय उवाच -भगवन्सर्वमाख्यातं जातकं विस्तरणमे ॥ ससहस्त्रायुत ग्रंथरशीत्यध्यायसंयुतैः ॥ १ ॥ टीका | जय श्रीमैत्रेयः मित्राया अपत्यं पुमान्स मुनिः पराशरमुखाद्विस्तरतः पूर्वार्धोक्त जातकमाकये कलियुगोत्पत्स्यमानजहमतिस्वल्पायुर्नरस्थिति माज्ञाय तद्भुपकाराय मैथलाघवेन सर्वजातकतत्वजिज्ञासुमुनि प्रति पुनः पप्रच्छ भगवन्निति हे भगवन् “उत्पत्ति विलयं चैव अगति व गर्ति तथा ॥ वेत्ति विद्यामविद्यां च भगवान् स निगद्यते" इत्युक्तषाल- क्षणपरिपूर्णः । अनेन स्वप्रश्नानुरूपप्रत्युत्तरदानसामर्थ्यमुषेः सूचितम् । अपि च भगवन्निति विशेषणेन ग्रंथादो निर्वित्रयरिसमातिषचयगमनजन- कं मंगलमपि ध्वनितम् । ससहस्रावृतग्रंथेः मध्यंते निबध्यंत एभिर्विषया इति ग्रंथा: श्लोकाः सहस्रेण सहिताः ससहस्राः ते च ते अयुताव तथोकाः सह अथ मूलग्रंथका आरंभ भाषा | उस प्रथमाध्यायमं] प्रथम मैत्रेय ऋषिप्र करते हैं हे भगवन् आपने पूर्वभाग अशीति ( ८० ) अध्याययुक्त ग्यारह हजार (११ • • • ) लोकसे सविस्तर - .