पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/४४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्पाराशरहोरोत्तरभागे- मंगलाचरणम् । न्यो दिवाकरः ॥ ५ ॥ तस्य ह्रौ तनुजावास्तां तत्र ज्येष्ठो महायशाः ॥ राम- लालः पुराणली ज्योतिःशास्त्रविशारदः ॥ ६ ॥ गंगादत्तः कनिष्ठस्तु पुरा बाध्याकृतौ पटुः ॥ देशीधरतत्तत्पुराणज्ञम्तदात्मजौं ॥७॥ सूर्यना- रायणो ज्येष्ठः पुराणकुशलः सुधीः ॥ कनिष्ठः श्रीधरो श्रीमाज्योतिःशा खविशारदः ॥ ८ ॥ पूर्वोत्तरामलालस्य दो तनूजो बभूवः ॥ शिवशंकर- नामाग्यो जटाशंकरनामकः ॥ ९ ॥ कनीयाध्यायमीमांसाशब्दशास्त्रवि शारदः || अगृहादत्तकं वंशवृदये श्रीधरं स माम् ।। १० ।। सोऽहं परोपका- राय देशादेशांतरं भ्रमन ॥ बृहत्पाराशरीहोरा पुस्तकानि तु यत्नतः ॥ ११ ॥ संगृह्य शोधयित्वा तु विद्भयद्भस्तदनंतरम् । सामंतवाटिकावासीधोरेयोपाभि- धस्य तु ॥ १२ ॥ श्रीकृष्णशर्मणः सम्यक साहाय्येन तथापि च ॥ बृहत्पारा- शरीटीकां रचयामि यथामति ॥ १३ ॥ क्षमधं साहस धीरा उपकारधियो भाषा | - कर नाम करके होते भये ॥ ५ ॥ वह दिवाकरजीक दो पुत्र होते भये उनमें ज्येष्ठ पुत्र रामलाल करके बडे यशस्वी पुराण और ज्योतिषशास्त्र इनमें निपुण हुए।॥६॥ कनिष्ठ पुत्र गंगादत्त करके पुराण और व्याकरणशास्त्र इनमें कुदाल हुये. गंगा- इसके बंशीधर नामक पुत्र भये. उनके दो पुत्र भये ॥ ७ ॥ उसमे ज्येष्ठ पुत्र सूर्यनारायण नाम करके पुराणविद्यामं कुशल भये. कनिष्ठ श्रीधर नाम करके ज्योतिःशात्त्रमै कुशल विद्वान् भये ॥ ८ ॥ पूर्वोक्त जो रामलाल उसके दो पुत्र येष्ठ पुत्र शिवशंकर कनिष्ठ पुत्र जटाशंकर भये ॥ ९ ॥ सो जटाशंकर न्याय वेदात व्याकरण शास्त्र में कुशल थे. उनीने बंशवृदयर्थ श्रीधर जो मैं सो मेरे दत्तक लिये ॥ १० ॥ सो में श्रीधर परोपकारार्थ देशदेशांतर में परिभ्रमण करके पाराशरहोराके पुस्तक बड़े प्रयनपरिश्रमसे ॥ ११ ॥ संग्रह करके पीछे विहान लोगोंसे शुद्ध करवायके चाव कोकणदेशके सामंतवाडी ग्रामके रहनेवाळे जिका उपनाम ॥ १२ ॥ ऐसे श्रीकृष्णशर्मा शास्त्री उनकी सहायतासे शरहोसके ऊपर यथामति में टीका निर्माण करता हूं || १३ || यह मेरे कृत्य के विये उपकारक बुद्धिमान् धीरपुरुषाने क्षमा करना कारण हे पंडित- यह माह