पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वखण्डे ग्रहप्रादुर्भावाध्यायः ३ पंचदशांशपरिमितं ४ चंद्रहोरा सूर्य २१४ विषमराशिः अत एव सिंहडो- रायामेवं सर्वत्र ज्ञेयम् || दोराचक्रमिदम्. स्वा.राशि मे.! घृ. | मि. रु. | सिं. | क. ! . १. | च... यम. वे. १५ | .५ / चं. ४ | ५.४ | सू. ५/ चं. ४/५. चं. ४ २.५.४५.४ [पितरः ! ३० | चं.४ मू.५.४.५.४.५.४ अथ द्रेष्काणमाह । राशित्रिभागा द्रेष्काणास्ते च षटत्रिंशदीरिताः ॥ परिवृत्तित्रयं तेषां मेषादेः क्रमशो भवेत् ॥ ५७ ॥ स्वयंचनवमानां च विषमेषु समेषु च ॥ नारदागस्तिदुर्वासाद्रेष्काणेशायरादयः ॥ ५८ ॥ अस्योदाहरणम्. त्रिंशदंशात्मको राशिस्तस्य विभाग कार्यम् प्रथममागे यस्मिन् राशिर्व- तते स एव द्रेष्काणः यदा द्वितीयभागे तदास्वराः पंचमराशिद्रेष्काणः तृतीयभागे सति तदा स्वराशेर्नवमराशिद्रेष्काणी ज्ञेयः यथा लम ३१८ प्रय- ममागे अत एव स्वद्वेष्काणे एवं सर्वत्र ज्ञेयम् || द्वेष्काणचक्रस्. स्वामी. सी. मे. वृ. | मि. क. | सिं. | कं. अंश. नारद ९ रै ४ १० ! अगस्तिः २० दुवोस: ३० १०.६९ | १२ १ १ २ ! ङ. | ष. | व. ७ !< म.कु..! मी. १७ / ११:१२ ८ अथ चतुर्थीशमाह । स्वदिकेंद्रपतयस्तुर्याशशाः कियादयः ॥ सनक सनदश्व कुमारश्च सनातनः ॥ ५९ ॥