पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्पाराशरहोरासोराश अस्योदाहरणम्. स्वर्शादिकेंद्रपतय इति स्वक्षं यहसंबंधी सराशिस्तदादिकेंद्राणि तत्वत- यः चतुयशस्वामिनः तद्यथा राशेस्त्रिंशदंशास्तस्य चतुर्थाशः सादी सघ ७१३० तत्र प्रथम विभागमध्ये ७।३० स्वक्षस्वराशिस्वामिन एवाधिपत्यं शि तीयविभागमभ्ये १५० केंद्रपतयः स्वराशेः सकाशाचतुर्यो योराशिः तत्स्वा मिन एवाधिपस्थं तृतीयविभागमध्ये २२१३० स्वराशेः सकाशात्सप्तमो यो राशिस्तत्स्वामिन एवाऽधिपत्यं चतुर्थविभाग ३० मध्ये स्वराशेः सकाशा इस राशिस्तरस्वामिन एवाऽधिपत्यं मयालम ३१८ द्वितीयमागमध्ये ७० आगतमेवं सर्वत्र ज्ञेयम् ॥ ५९ ॥ (२४) चतुर्थीशचक्रम्. ६ स्वामी अंश १ ३२ 1 ४१५ ७ रं २ ३४ ३० पं. शु.यु. १५ ४ ६ ५ पं.सू. इ. ९ २३ U ८/९/२० / १२ / १५ ५ ७८ ९. za १२ शु... शं. पं... २०१९/१२ .मं... श.. ★. ८ १० ११ १२ १ २ 1 Y श...मं.... ४ 19 ६ www. 55 4 ३०.मं... १० १० ११/१२ / १२ ६ 0 ST. श... शु... 1. 1. ... २ 1 घ. ८ ९ अथ सप्तमांशमाह | सतांझपास्त्वोजगृहे गणनीया निजेशतः ॥ युग्मराशी तु विज्ञेयाः सप्तमर्क्षादिनायकात् ॥६० ॥ क्षारक्षीरौ च दध्याज्यों तथेक्षुरससंभवः ॥ मद्यशुद्धजलावाजे समे शुद्धजलादिकाः॥६१॥ अस्योदाहरणम ओजराशी ग्रहे सति निजराशितो गणनीयम् यदा समराशेः तदा संघ- मराशितो गणनीयम् यथा लनं ३ | ८ चेत्समराशिः अत एव मकरातृतीय •सांशमध्ये मीन १२ एवं सर्वत्र ज्ञेयम् ॥ ६०/६१ ॥