पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्पाराशरहोरासारांशः अथ मंषादीनां संज्ञामाह। क्रियतावुरिजितुमकुलीरलेयपाथो नजूककौर्य्यारख्या ॥ तो क्षिक आकांकेगेहृद्रोगश्चांत्यभं चेत्थम् ॥ ४८ ॥ अथ मेपादिराशीनां स्वामिनः | मेषसृश्चिकयोर्भीमस्तुलाटषभयोर्भृगुः ॥ कन्यामिथुनयोज्ञः स्थानुर्मीनाधिपो गुरुः ॥ ४९ ॥ ३श निर्मकरकुंभे च कुलीरस्य तु चन्द्रमाः ॥ सिंहस्याधिपतिः सूर्यो राशीनामधिपा मताः ॥ ५० ॥ पुनः राशीशाः । चंद्रज्ञशुक्रधूमार्कपरिवेषार कार्मुकाः ॥ गुरुपातः शनिः केतु- हा: स्युदशक्रमात ॥ ५१ ॥ ( २२ ) अथाग्रे षोडशवर्गानाह वर्गान् षोडशसंख्याकान् ब्रह्मा लोकपितामहः ॥ तानहं सं- प्रवक्ष्यामि मैत्रेय श्रूयतामिति ॥ ५२ ॥ क्षेत्रं होरा च द्वेष्काणस्तु- यौशः सप्तमांशकः ॥ नवांशो दशमांशश्च सूर्याशः षोडशांश- कः ॥ ५३ ॥ विंशांशो वेदवान्हंसो भांशस्त्रिंशांशकस्ततः ॥ ख- बेढांशोऽक्षवेदांशः षष्ट्यंशश्च ततः परम् ॥ ५४ ॥ तत्क्षेत्रं तस्य खैटस्प राशेर्योयस्व नायकः ॥ सूर्येन्होर्विषमे राशौ समे तद्वि- परीतकम् ॥ ५५ ॥ पितरश्चन्द्रहोरेशा देवाः सूर्यस्य कीर्तिताः ॥ राशेरहम्भवेडोरा ताश्चतुर्विंशति स्मृताः ॥ भेषादि तासां हो- राणां परिवृत्तिद्वयं भवेत् ॥ ५६ ॥ अस्योदाहरणम्. यदा यदा विषमराशिः तदा तदा सूर्यमारम्य गणनीयं यदा यदा स- मराशिस्तदा तदा चंद्रात्मथमं गणनीय लग्नं ३१८ अस्य होरा चंद्राद्वणनीय