पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/४३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वखण्डे सुदर्शन चक्रवर्णनाप्याय: ५१ (४९) ये खेटा यत्र राश व्यवस्थिताः ॥ ते तत्र तत्र संलेख्वास्लम्मा- द्वावान्निरीक्षयेत् ॥ २१ ॥ यद्यत्तेतु यद्भावान्केंद्रकोणाष्टगस्तमः ॥ पापा वा यत्र बहवस्तत्तद्भावविनाशनम् ॥ २२ ॥ यत्र भाव में हिकेयोऽवश्यं तद्भावहानिदः ॥ यस्माद्भावाकेंद्रकोणाष्टमं सौम्याः शुभप्रदाः ॥ २३ ॥ तदा तद्भाववृद्धिः स्यात्रिहत्तेपि शुभा महाः ॥ केंद्रादिस्थानगास्ते चेच्छुभाधिक्यफलप्रदाः ॥ २४ ॥ तथा पा- पखगास्तत्र पापारिष्टफलप्रदाः ॥ शुभेन वीक्षिताः सौम्य फलं तद्भावजं समम् ॥ २५ ॥ अस्योदाहरणमाह । शके १६०० पौषकृष्णः ५ चंद्रे वटी १४ पल ५४ पूर्वाफाल्गुन्यां ३२८ उत्तराफाल्गुनीभुक्तघटी ८ पल ३० सौभाग्ययोगवटी ४५ पल ५२ त यापार्कगनांशादौ २३ | ४६४१ श्रीसूर्योदयातघटीषु ४२ पल ४ जन्मे टकालिका: स्पष्टग्रहाः ८ | २३ | ४६ | ४१ गतिः ६११५ ०४ | २८ | ४६ | १४ गतिः ७७३ | १५० ४४१४१९०८ | ६ | २६ | ४० गु० ११ । ८ । ८।४ शुक्रो मार्गे ८ | १५ | ४८५४०२।३। १३ । १२ राहु: १४ । २६ | ५ के०१४ | २६ | ५५ /१०/२०१ ३१ दशमं २ | १० | ५ | ५२ अत्र वृत्तत्रये तनुभावे रविभौमचंद्रशुका इति शुभग्रहृदयं पापग्रहद्वयं चास्तीति देहे बलहर्षादेर्मध्यमत्वं एवमग्रेऽपि विचा र्यम् । तत्रापि स्वोचस्वभमित्रभादपि अहो विशेषतः शुभफलद: नीचार्यस्त गोल्पं शुभं पुष्टं दुष्टफलं ददात्येवं शुभमित्रपापयुतदृशेषि ज्ञेयः तत्रापि शुभ- दृष्टिपादान् गणयित्या शुभदृष्टिशेषे सत्फलोदयः पापदृष्टिशेषे दौष्ट्याधिय लग्ने बुधे दृष्टिविकोण दृष्टित्वाचरणद्वयं २ गुरुदृष्टिः संपूर्णा ४ शुक्रदृष्टिले कचरणमिता एवंदृष्टिनयचरणक्यं ७ तत्र तनौ रांबदृष्टिक १ वरणमिता शनिदृष्टि: त्रि ३ चरणमिता एतयोरेक्यं ४ शुभाशुभांतरे कृते शुभदृष्टिशे- षः ३ तस्मादेहनीरोगसुंदर देहाश्विरादित नुमाबोक्तसफलवान् एवं लम् सापरि चंद्रवृत्ते तनो बुधटिखिचरण ३ मिता गुरुशिस्ति शुक्र चिरमिता २ एतयोरेक्यं ५ तथाष्टिवरण निि