पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/४३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(४१) बृहत्पाराशरहोरासाराशः । ॥ ९ ॥ दशाप्रवेशे यदि वाहनश्व सिंहो बलिष्ठी विविधैः प्रकारैः । उत्पन्नभोगी रिपुनाशकारी स्याहाहने केसरिणां विशेषः ॥ १० ॥ काके वाहनसंस्थिते यदि दशा स्याचंचल निर्भयो वासारो म लिनः कुवैषधरितो नीचैर्जनैः पूजितः ॥ स्थाने राजभयं तथा रिपुभयं मानापमानं भरा दुष्टार्तिः कलहं कुचेष्टितनरः स्त्रीद्वेष- कारी भवेत् ॥ ११ ॥ जनकलानिधिकेलिसमन्वितो द्विजपतेर्बहु- जात्मसुखान्वितः ॥ सदशनं मतिना प्रबलायिता सुकथिता च चतुष्पद वाहनः ।। १२ ।। मथुरवाहनतो बहुसुखं फलं कुशलोऽमलकेटिलत ॥ मधुरवाक्ययुतो मथुरप्रियः सदसमेन नरस्य समन्वितः ॥ १३ ॥ धृतिकला- अथ सुदर्शनचक्रमाह - विश्वचकं कालचक्रं दिव्यचक्रं सुदर्शनम् ॥ विष्णो: करां बुजावासमांडे तज्ज्ञानमद्भुतम् ॥ १४ ॥ अथ समस्तजीतिःशास्त्रतत्त्वकामधेनुरूपं सुदर्शनचक्रमाह | सुदर्शनं हादशारं जन्मभेडर्कराशितः ॥ केंद्रकोणाष्टमी राहुः पापा च शुभो मुदे ॥१५॥ तत्त्वाद्यैवर्षमासाद्ययेकधस्त्रान्प्रव- र्तयेत् || विरिष्फारिशुभैः पापैस्त्रिषडायेषु वै शुभम् ॥ १६ ॥ तं तं भाव प्रकल्प्यांग तत्तत्तन्वादिजं फलम् ॥ गुरुपदेशात्संवाच्यं भोजन स्वप्नपूर्वकम् ॥ १७ ॥ भावेशादिद्वादशानां दशवर्षेषुक- ल्पयेत् || तदाद्यंतर्दशास्तहन्मासाठी तइलैः शुभाः १८॥ सुद- नं हादशात्तसमन्वितम् ॥ पूर्ववृत्ते जन्मलग्नागावाः खे- सरसंवृताः ॥ १९ ॥ तदूत्ते चंद्राच भावाः खेटसमन्विताः ॥ तत् सूर्याच भावा लेख्याः सखेचराः ॥ २० ॥ वृत्तत्रयेऽपि