पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/४३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वखण्डे सुदर्शन चकवर्णनाध्यायः ५९ बधार्महती व्यथा ॥ ५१ ॥ चंद्रशुको धनत्र यदि गजा प्रय च्छति ॥ दशारभन्तरझ्याश्च द्वितीयस्थमिदं फलम् ॥ ५२ ॥ एत्र- मर्गलफलार्थं च ब्रह्मदेवप्रदर्शितः ॥ यस्य पाप: शुभ वापि ग्रहस्तिष्ठेच्छुर्भागले ॥ ५३ ॥ तेन दृष्टक्षितं यमं प्रावल्यायोपक ल्पते ॥ यदि पश्यहरतत्र विपरीतार्गलस्थितिः ॥ ५४ ॥ सांपि दृष्टे स्थिते लमं विपरीते फलं भवेत ॥ इष्टेऽपि शुभं ट्र्यान्निवि- शंकं हिजोत्तम ॥ ५५ ॥ इति बृहत्पारापूर्वखंडसा चरदशाफलकथनं नाम पंचाशत्तमोऽध्यायः ॥ ५० ॥ अथ दशावाहनम | अधुना संप्रवक्ष्यामि दशावाहनमुत्तमम ॥ प्राणिनां च हिं- तार्थाय कथयामि तवाग्रतः ॥ १ ॥ गर्दभो घोटको हन्नी महि षो जंबुसिंहको ॥ काको हंसो मयूरभ्य नवेंते नन्वाहनाः ॥ २ ॥ स्वकीयजन्मनक्षत्राणयेज्जन्मभाववि॥ नवभिन्तु हरेद्वारा शेष सु शशिवाहनम् ॥ ३ ॥ दशाप्रवेशे खरवाहनथ्य उत्पन्नभोगी जडतासमेतः । लज्जाविहीनों धनवान्यहीनः स्यान्मानवी वस्त्र- विवर्जितश्च ॥ १४ ॥ चपलचंचलता बहुभक्षकः प्रकटबुद्धिघोष चमृपतिः ॥ दृढतनु बहुकार्यकरः परस्तुरमयोयदि वाहनसंस्थितः ॥ ५ ॥ नाना कार्यकृतो हि मूर्खजननो देवाधियों वाहनः संतप्त बहठानता शुभगतिः सेनापतिः शोभनः ॥ ६ ॥ सर्व सौख्यकार: सुभूषणधरः स्याच्चंचलो दुष्टता पार्कोऽयं यदि वाहनो गजपतेन- नाकला कौशलः ॥ ७ ॥ महिषयोर्बल बुद्धिविहानता जयमये प्रव- लानिन्नयातुरमकटकयोः प्रबले बसंयुतो महिषयोयदि वाहन- ता भवेत् ॥ ८ ॥ जंबुके बहुतरेव चंचला व्याधिदुःखपरिपीडितां- गना ॥ केशता रिपुजना व पीडनं धान्यनाशमतिसंक्षयं भवेत्।