पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/४३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्पाराशरहोरासारांश | दः फलम् ॥ ३४ ॥ गताशुभदशामध्यं दशासौम्यस्य शोमना || शुभं यस्य त्रिकोणस्य तदशापि शुभप्रदा ॥ ३५ ॥ आरंभांतौ मित्रशुभराश्योर्यदि फलं शुभम् ॥ प्रतिराइयैककोदं स्याच्चाल- नीयं शुभं द्विज ॥ ३६ ॥ आरंभात्तत्रिकोणे तु सौम्ये तु शुभमा- वहेत् ॥ शुभराशौ शुभारंभे दश स्यादितिशोभना ॥ ३७ ॥ शु- मादिराशौ पापश्येद्दशारंभ शुभौ द्विज ॥ शुभारंभ का कथेति आरंभस्य शुभं भवेत् ॥ ३८ ॥ नीचादौ तद्देशाद्यंते भावे भाग्य - विपर्ययः ॥३९॥ यत्रस्थितो नीचरखेटस्त्रिकोणे वाथ राशिकः ॥४०॥ तदा राशीश्वरे नीचे संबंधो नीचखेटकैः ॥ भाग्यस्य विपरीत- त्वं करोत्येव द्विजोत्तम ॥ ४१ ॥ राहोः केतोश्व कुंभादि वृश्चिका- दि चतुष्टयम् ॥ कुंभं तत्र समारंभस्तद्शायां शुभं भवेत् ॥ ४२ ॥ यद्दशायां शुभं ब्रूयात्स चेन्मकरसंस्थितः ॥ यस्मिन्त्राशौ दशांतः स्यात्तस्मिन्दृष्टे युतेपि वा ॥ ४३ ॥ शुक्रेण विधिना वा स्याद्राज- कोपादनक्षयः ॥ दशांतश्चेदरिक्षेत्रे राहुदृष्टियुतेपि वा ।। ४४ ॥ इदं फलं शनेः पाके न विचिन्त्यं द्विजोत्तम ॥ दशाप्रदे नकराशी न विचित्यमिदं फलम् ॥ ४५ ॥ राहोर्दशति सर्वस्य नाशी मर् णबंधने | देशान्निर्वासनं वाऽस्मात्कष्ट वा महदश्नुते ॥ ४६॥ तत्रिकोणगते पापे निश्चयाहुःखमादिशेत् ॥ एवं शुभाशुभं सर्व निश्चयेन वदेहुचः ॥ ४७ ॥ राहादिसृतराशिः स्याद्दशाप्रदो म वेन्नरः ॥ तत्र कालेपि पूर्वोक्तं चिंतनीयं प्रयत्नतः ॥ ४८ ॥ दशा- रंभो दशांतो वा मकरे वेत्रशोभनम् ॥ तस्मिन्नेव च राहुश्चेन्नि- रोधी द्रव्यनाशनः ॥ ४९ ॥ यत्र क्वापि च भे राहौ दशारंभे वि- नाशनम् || गृहभ्रंशः समुद्दिष्टो धने राहुनीकृतः ॥ ५० ॥ - ब्रशुको हादशे चेद्राजकोपो भवेदध्रुवम् ॥ भौमकेतू तत्र यदि