पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/४३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वखण्डे परदशाफलकवनाध्यायः ५० वाभग्रहाः ॥ तदशा शुभदा प्रोक्ता विपरीनेविपर्ययः ॥१८॥ त्रिकोणरंधरिष्फस्थैः शुभपापैः शुभाशुभम् ॥ तद्दशाप्रदगशीषु वक्तव्यं फलमन्यथा ॥ १९ ॥ मेषनॠतुलानकराशीनां च यथा- क्रमम् ॥ बाधा स्थानादिसंप्रोक्ता कुंभगोसिंहवृश्चिकाः ॥ २० ॥ पाकश्वरांतराशौ वा बाधास्थाने शुभोत्तरे ॥ स्थितं सति महा- शोको बंधनं व्ययनाशनम् ॥ २१ ॥ उच्चम्बर्क्षमहं तस्मिन् सौख्यं धनागमः ॥ तच्छून्यं चेदसौख्यं स्वात्तद्दशा न फलप्र- दा ॥ २२ ॥ बाधकव्ययपधे राहुयुक्ते महद्भयम् ॥ प्रस्थानं जं धनं प्राप्ती राजपीड़ा रिपोर्भयम् ॥ २३ ॥ व्यारराशनयो भु- तिराशौ स्थिता यदि ॥ तद्राशियुक्ताः पतनं राजकोषान्महृदयम् ॥ २४ ॥ भुक्तिराशित्रिकोणे तु नीचखेटः स्थितो यदि ॥ तमाशो वा युते नीचे पापे मृत्युभयं वदेत् ॥ २५ ॥ भुक्तिराशौ स्वतुंग- स्थे त्रिकोणे वापि तुंगभे ॥ यदा भुक्तिदशा प्राप्ता तदा सौख्यं ल- भेन्नरः ॥ २६ ॥ नगरग्रामनाथत्वं पुत्रलाभं धनागमम् ॥ क ल्याणभौमभाग्यं च सेनापत्यं महोन्नतम् ॥ २७ ॥ पाकेटवरो जीवदृष्टः शुभगशिस्थितो यदि ॥ तदशायां धनप्राप्तिमंगलं पु- त्रसंमतम् ॥ २८ ॥ सितासितागुगामाश्च सूर्यस्य रिपुराशयः ॥ कोर्पितोलिचटश्चेदोभमस्य रिपुराशयः ॥ २९ ॥ घटमननयु- कृतौलिकन्या ज्ञस्य ततः परम् || कर्कमीनालिकुंभाश्र्व गायो रिपुवस्मृताः ॥ ३० ॥ मेषसिंहधनुः कोर्पिकर्कटाः शनिशत्रवः ॥ वृषतौलिन्टयुक्कन्याराशयो रिपवोऽपरे || ३१ ।। सिंहालिकर्कचा- पाथ्व शुक्रस्य रिपुराशयः ॥ एवं ग्रहांतरदशा चिंतयेत्कोपि दौ- डिजे ॥ ३२ ॥ ये राजयोगदा ये व शुभमध्यगता ग्रहाः ।। ब स्माडा अतितूर्याः स्युः शुभाशुभफलं यहाः ॥ ३३ ॥ तदशापि शुभं-बूयाद्राजयोगादिसंभवम् ॥ शुभद्धयांतरगतः पापोषि शुभ-