पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/४३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्पाराशरहोरासारांशः । शुभाशुभम् || सर्ववेत्ता निर्विशंकं भवतीह न संशयः ॥ २ ॥ -जन्मलमात्समारभ्य भानुभावे द्विजोत्तम ॥ आयुर्वर्षप्रदातव्या तस्याः फलं वदाम्यहम् ॥ ३ ॥ यदा दश प्रदो राशिस्तस्य त्र- त्रिकोणमः ॥ पापखेटयुते विन सा दशा दुःखदायिका ॥ ४ ॥ वृतीषष्ठगे पापे जयादिः परिकीर्तिता ॥ शुभं खेटयुते तत्र जा- यतेऽपि पराजयः ॥ ५ ॥ लाभस्थे शुभपापश्च लाभो भवति नि- श्चितम् ॥ यदा दशाप्रदो राशि: शुभखेटयुतोद्विज ॥ ६ ॥ शुभक्षे हित्रे तद्राशिः शुभकर्ता दशाफलम् ॥ पापयुक्ते शुभक्षेम पूर्व युक्लं सुखोत्तमे ॥ ७॥ पापक्षे शुभसंयुक्ते पूर्वसौख्यं ततो न्यसेत् ॥ पाप- क्षेत्रे पापयुक्त सा दशा सर्वदुःखदा || ८ || शुभक्षेत्रदशा रात्रौ युक्ते पापशुभौ हिज ॥ ९ ॥ पूर्व कष्टं सुखं पश्चान्निर्विशकं प्र प्रजायते ॥ पापक्षै पापपशुग पूर्वसौख्यं समेन तत् ॥ शुभक्षेत्रे शुभं वाच्यं पापक्षे त्वशुभं फलम् ॥ १० ॥ द्वितीये पंचमे सौ- म्ये राजप्रीतिर्जयं ध्रुवम् ॥ पापे तृतीयगे खेटे शत्रोर्निग्रहणं जयः ॥ ११ ॥ चतुर्थे तु शुभं सौख्यमारोग्यं त्वष्टमे शुभे ॥ धर्मवृहिर्गुरुजनात्सौख्यं च नवमे शुभे ॥ १२ ॥ विपरीते विपर्या- सो मिश्र मिश्र प्रकीर्तितम् ॥ पापे भोगे च पापादेईहपीडा मनोव्यथा ॥ १३ ॥ सप्तमे पापयोगाभ्यां पापे द्वारातिरीरि ता॥ चतुर्थे स्थानहानिः स्यात्पंचमं पुत्रपीडनम् ॥ १४ ॥ दश- में कीर्तिहानिः स्यान्नवमे पिठ्पीडनम् ॥ पापाडुङ्गगते पापे पीडा सर्वाप्यचाविका ॥ १५ ॥ उक्तस्थानगते सौम्ये ततः सौम्यं त्रि- निर्दिशन् केंद्रस्थानगते सौम्ये लाभशत्रुजयप्रदः ॥ १६ ॥ ज मकाल: स्थिरया अगोचरहेरपि ॥ विचारितैः प्रवक्तव्यं वाशिदशाफलम् ॥ १७ ॥ यस्य राशिः शुभाकांतो यस्य प