पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/४३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्पाराशरहोरा सारांशः । स्वादिङतथा पूर्णा ४ अनयोरेंक्यं ६ पकभस्यत्वानोमदृष्टिः पूर्णरवि- भौमशनिदृष्टीनामैक्यं १ शुभाशुमशुमातरं ५ पापशेषत्वाचंद्रस्य मनोहत्वान्मनस्यतिदुःखितः तथा चंद्रवृत्तोपरि रविवृते तनो चंद्र- दृष्टि: १ गुरुदृष्टिः १ शुक्रस्यैकमस्थत्वात्पूर्णदृष्टिः ४ एवं शुभेक्यं ७ तथा मोमदृष्टि: २ शनिदृष्टि: ४ एयरैक्यं ६ मायभवरं १ शुभशेषत्वादा- त्मवानृपादतः कालात्मा इत्यादि शुभाशुभफलं विशेषतस्तु सूक्ष्मफलम् दृष्टिकला आनीय शुभाशुमं फलं बोध्यम् । अथ तात्कालिकविमर्शः । तन्वाद्यैर्वर्षमासादयेके वस्रान्मवर्तयेदिति तन्वाद्यैर्द्वादशभावे: प्रत्येकं ज न्मान्दमारभ्यैकेक वर्ष प्रकल्यैवं द्वादशाब्दाः ततो द्वितीयपर्यये तनुभावे त्रयोदशं वर्ष धनभावे चतुर्दशं वर्षमेवं दशभिः परिवर्तने विंशाधिकशताब्द- मायुः स्यादेवं प्रत्पदभावं तनुभावं प्रकल्प्य ततस्तस्मिन्नन्दे प्रतिभावेष्ट स्वा मिशुभमित्रदृष्टयुनेषु तद्भावजं शुभं फलं वाच्यं पापादिह्ग्युक्तदृष्टेषु दृष्टं फलं वाच्यं ततो यस्माद्धर्षकमा केंद्र कोणाष्टमेषु रविभौमशनिकेतवः स्युतद्धर्ष नेषं यस्माइर्षात्केंद्रकोणाश्रमेषु शुभग्रहास्तदर्षमिषं तत्र लग्नाष्टमे चंद्रस्तु जन्मसमये नेटः एवमन्यत्रापि प्रतिवर्ष तद्भावराशीशस्य दशायां च एवं मासेषु दिनेष्वपि ज्ञेयम् । अथ मासविमर्शः । वर्तमानवर्षभाव विलग्नाद्या द्वादशमासा ज्ञेयाः एवं वर्षादौ तनुभावः स एव प्रथमो मासः द्वितीयभावो द्वितीयमासः एवं द्वादश मासाः स्युः । तत्र ग्रहविचारो वर्षाक्तिवत् । अथ दिनफल विमर्शः । सादि २ वषान्वयदिति तस्मात्सार्द्ध डिसा- न्वेति विकल्पः इष्टमासभावादितः सार्धद्विद्विदिवसाः प्रत्येकं द्वादशभावेषु जानीयात यथा वर्तमानमामतनुमावे साईदिनहयं एवं गणनया द्वाद समावेषु त्रिंशहिनानि पूर्णानि स्सुस्तत्र दिनभावं तनुभाव विधाय वर्षोक्ति- द्वादश भावफलं वाच्यं तत्रापि वर्षमासदिनमावेषु यस्य यस्य शुमस्याशशु- सम्य योगो दृष्टिवां स्यातहृद्दस्य रसभोजनस्वमचेष्टाद्यं गुरूपदेशादादेश्यम- थैंक यानिति इष्टमासमाबाद केके दिनं प्रतिभावेषु ज्ञेयं एवं साईंद्वयपरिच- तेन द्वादशभावेषु त्रिशदिनानि स्युः । तत्रापि साईदिनयद्वादशांशन वटि १२ पल ३० घटिकाफल मेक दिनस्य द्वादशांशेन घटी ५ वटिकाफल- मिति वर्षप्रवेशसमयादिति बोध्यम् ||