पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/४२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वखण्डे कालचकदशाफलाप्यायः ४९. स्वांशगते कुजे ॥ २१ ॥ बंधुपुत्रपितॄनांश ज्वरगंगममाश्रयम् ॥ नृपशत्रुभयं चैव मृगस्वांशगते शनों ॥ २२ ॥ नानाविद्यार्थलाभ च पुत्रस्त्रीमित्रसंभवम् ॥ ऐश्वयं धनलाभं च घटस्वांसगते भूगो ॥ २३ ॥ ज्वराग्निचोरघाती शत्रूणां च महद्भयम् ॥ मनोदुःख- मवाप्नोति वटस्वांगगतं कुजे ॥ २४ ॥ दुःखव्याधिहरं चैव देव- ब्राह्मणपूजनम् ॥ मनःप्रीतिमवाप्नोति घटस्वांशगत गुगे || ।। २५ ।। त्रिदोषकुपितं चैन कलह देशविनमम || क्षयव्याधिय वाप्नोति घटस्वांशगते शनी ॥ २६ ॥ पुत्रमित्रधनस्त्रीणां लाभ चैव मनः प्रियम् ॥ सौभाग्यं वस्त्रलाभं च घटस्वांशगते बुवै ॥ ॥ २७ ॥ स्त्रीविद्यालाभमाप्नोति ह्याश्रितव्याधिनाशनम् ॥ बहकी- डामवाप्नोति मीनस्वांशगतः शशी ॥ २८ ॥ कल्हं चौरभीनिं च धुभिः क्षयकारणम् ॥ स्थानभ्रंशमवाप्नोति मीनस्वांशगते रवौं ॥ २९ ॥ शत्रुनाशं च विजयं नृपगोभूसुतागमम् ॥ रत्नत्यभं च मीनेच स्त्रांशगे बुधशुक्रयोः ॥ १३० । विवाहपित्तरोगं च जंतोजरमारणम् ॥ शत्रुक्षयमवाप्नोति मीनस्वांशगत कुजे ॥ ॥ ३१ ॥ धनधान्यकलत्राणि लभते राजपूजनम् ॥ वस्त्राभरण- लाभं च मीनस्वांशगते गुरो ॥ ३२ ॥ ऐश्वर्यस्य प्रणाशश्च के- इत्यादीनामुपद्रवेः ॥ देशत्यागो दरिद्रं च मीने स्वांशगते शनों ॥ ॥ ३३ ॥ एवं यथाक्रमेणैव विज्ञेयं स्वांशगे फलम् ॥ वामक्षेप्येव- मेवं च फलं तत्रैव योजयेत् ॥ ३४ ॥ दशाफलमहं वक्ष्ये धर्म- कर्मकृतं पुरा ॥ तत्सर्व प्राणिनां नित्यं प्राप्यते नात्र संशयः ॥ ३५ ॥ सुहृदंतर्दशा भाव्या विरुद्धा शत्रूसंभवा # मध्यमा मे ध्यस्वेटस्य दशादीनामिदं विदुः ॥ १३६ ॥