पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/४२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(४०८) बृहत्पाराशरडोरासारांशः । लाभं तुलस्वांशगते भृगों ॥ ५ ॥ पिता सुहृडनं चैव शिरो- रोग ज्वर तथा ॥ शस्त्रामिक्षतघातं च तुलास्वांशगते कुजे ॥६॥ वनं रत्नं महालाभं धर्मचेष्टा नृपावहम् ॥ सर्वसंपत्समृद्धिश्च तुलास्वांशगते गुरौ ॥ ७ ॥ प्रयाणं च महाव्याधिं तथा क्षेत्रभयं तथा ॥ शत्रुषावा महादुःखं तुलास्वांशगते शन ॥ ८ ॥ पुत्र- लाभं धनं स्त्रीणां लाभं चैव मनःप्रियम् ॥ सौभाग्यं बंधुलाभं चतुलास्वांशगते बुधे ॥ ९ ॥ व्याविनाशं महत्सौख्यं नानास- वार्थसिद्धिदम् || भृगुसौम्यशशांकानां वृश्चिकस्वांशगे फलम् || ॥ १० ॥ शत्रुक्षोभं भयं व्याधिमर्थनाशं पितर्भयम् ॥ मृगाद्ध- यमवाप्नोति तृश्चिकस्वांश गैरवी ॥ ११ ॥ वातपित्तभयं चैव मसु- से व्याविमेव च ॥ अग्निशस्त्रादिभीतिश्च वृश्चिकस्वांशगे कुजे ॥ ॥ १२ ॥ धनं रत्नं च धान्यं च देवब्राह्मणपूजनम् ॥ राजप्रसा- दमाप्नोति वृश्चिकस्वांशगं गुरों ॥ १३ ॥ धनबंधुविनाशश्च म नोबंधस्तथा कुलम् ॥ शत्रुबाधा महाव्याधिविकस्वांग श ॥ १४ ॥ अतिदाहं ज्वर छर्दिर्मुखरोगं च कष्टलाम ॥ शरीरकेश- माप्नोति चापस्वांशगते कुजे ॥ १५ ॥ श्रीविद्यानां च सौभाग्यं शत्रुनाशं नृपाद्वयम् ॥ भार्गवेंदुजचंद्राणां चापस्वांशगते फलम् ॥ १६ ॥ स्त्रीनाशं वित्तनाशं च कलहं च नृपाद्भयम् ॥ प्रयाणं स मवाप्नोति चापस्वांशगते रवौ ॥ १७ ॥ दानधर्मतपोलाभं राज- पूजनमेव च ॥ स्त्रीलाभं धनलाभं च वापस्वांशगते गुरौ ॥१८॥ द्विजदक्त्रपात्कोप बंधुभिश्च विनाशनम् ॥ देशव्यागमवाप्नोति मृगस्वांगते शनौ ॥ १९ ॥ देवार्चनं ततो व्यानं द्विजपूजादिसं- भवम् ॥ भार्गवज्ञंदुजीवानां मृगस्वांशगतं फलम् ।। १२० ।। शिगरोग ज्वर करपादगतक्षतम् ॥ रक्तपित्तातिसाराच मग- + A