पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/४२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वखण्डे कालचकदशाफलाध्यायः ४९ मिथुनस्वांशके बुधे ॥ ८८ ॥ ऐश्वयं धनलाभं च पुत्रपानीम- मागमम् ॥ मनःप्रीतिमवाप्नोति कुलीरस्वांशके शशी ॥ ८५ || नृपाद्भयं शत्रुभयं मृगेभ्यश्च महद्भयम् || ज्वरव्याविश्व दाहश्व- कुलीरस्वांशके खौ ॥९०॥ पुत्रलाभं बंधुलाभं रत्नविद्यार्थमंत्र व कुलीरस्वांशके देवि बुधशुक्रसमागमं ॥९१ ॥ तृषशस्त्रमति घोरां ज्वरदाहसमुद्भवाम् ॥ सर्वदुःखमवाप्नोति कुलीरस्वांश के कुजे ॥ ९२ ॥ विभवस्यातिलाभं च धनलाभं तथैव च ॥ नृपप्र- सादमाप्नोति कुलीरस्वांश के गुर्गे॥९३॥वातव्याधिश्च निर्घातमसु- सर्विषदंष्ट्रकम् ॥ सर्वश मवाप्नोति कुलीरस्वांश के शन ॥ ९४ ॥ ज्वरपित्तविनाशं च शस्त्रक्षतविसूचिकाः ॥ मुखरोगमवाप्नोति मृ गेंद्रस्वांशके कुजे ॥ ९५ ॥ वस्त्राभरणविद्याश्च सुतस्त्रीलाभमेव च ॥ मृगेंद्रस्वांशके देवि भार्गवे च बुधाग ॥ १६ ॥ आरूटपतनं चैव देशत्यागं महद्भयम् ॥ महाधनविघातथ्य सिंहस्वांशगतः शशी ॥ ९७ ॥ महाशत्रुभयं चैव ज्वरश्व व्याधिरेव च ॥ अज्ञानं मरणं राज्ञो मृगेंद्रस्वांशगे च वै ॥९८॥ बनधान्यमहालाभं प्रसादं द्विजदेवतम् ॥ विद्यालाभनवाप्नोति मृगेंद्रस्वांशगे गुरौ ॥ ९९ ॥ प्रयाणं च ज्वरं चैव शुच्चसंभवव्याकुलम् ॥ च्याधिदुःखमवाप्नोति कन्यास्वांशगते शनौ ॥ १०० ॥ नृपप्रसादनं लाभमैश्वर्यबंधु- संभवम् || विद्यालाभमवाप्नोति कन्यास्वांशगते गुरौं ॥ १०१ ॥ प्रयाणं च ज्वरं चैव मसूरीवहिना भयम् ॥ शस्त्रक्षतं च मरणं क न्यास्वांशगते कुजे ॥ २ ॥ भृत्यपुत्रार्थलाभं च वस्त्राभरणमेव च || शुक्रेंसुतचंद्राणां कन्यारवांशगते फलम् ॥ ३ ॥ प्रयाणं च ज्वरं चैव पुत्रहानिस्तथैव च ॥ शस्त्रघातेन मरणं कन्यास्वांशगते - वौ ॥ ४ ॥ स्त्रीलाभ धनलाभं च पुत्रलाभं तथैव च ॥ वस्त्राभरण- 7¥