पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/४२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्पाराशरहोरासारांशः । साहघटिकाः स्वविकल्पविभाजिताः ॥ ७३ ॥ अस्मिन्नवांश के चंद्रे स्थिते तस्मान्नवांशकात् ॥ न वा नवांशराशीनामंते मृत्युर्भ- विष्यति ॥ ७४ ॥ अथांतर्दशाफलमाह | 4 लमर्क्षवीक्षितो यश्च येन केन समायुः यस्य राशिः स्थितो जातस्तादृशं फलमाप्नुयात् ॥ ७५॥ अथाऽतो देवदेवेशि ह्यंशकां- तर्दशाफलम् ॥ यथाविधि प्रवक्ष्यामि श्रूयतां कमलानने ॥७६ ॥ प्रथमांशे वधो भौमे ज्वरश्च व्रणसंभवः ॥ बुधवेषु वा- भरणमादिशेत् ॥ ७७ ॥ लभते स्वांशके देवि निश्चयं सुरवंदितो।। राज्ञातिकलह सौरे: शत्रुक्षोभं महद्भयम् ॥ ७८ ॥ मषांशस्थे तथादित्येऽनुक्रमात्फलनिश्चयः || राजप्रसाद मान्योति मेषस्वां- शगते गुरौ ॥ ७९ ॥ विद्यालाभो महत्प्रीतिः शारीरं सुखमेव च ॥ वृषभस्वांश के देवि गुर्गे तत्र गतं फलम् ॥८० ॥ त्याच मरण ज्वरः शस्त्रक्षतं तथा ॥ वृषभम्वांशके देवि कुजे तत्र गते फलम् ॥ ८३ ॥ वस्त्राभरणलाभं तु स्त्रियायोगं महत्फलम् । शुक्रे- द्रुसुतचंद्राणां स्वांशके वृषभे फलम् ॥ २॥ नृपाइयं पितृमृति- मृगाद्यैश्च महद्रयम् ॥ क्षुद्ररोगं च लभते वृषभस्वांठाके रविः ।। || ८३ || मौक्तिकाभग्णादीनि दारावस्त्रफलादि च । लभते स्वां- शके देवि मिथुनस्वांश के भुग ॥ ८४ ॥ पितृमातृभयं चैव ज्वर- श्रच वणसंभवः ॥ प्रयाणं कुरुते देवि मिथुनस्वांशके कुजः ॥८५ ॥ विद्यालयभं द्रव्यलाभं महाविभवसंभवम् ॥ समस्तप्रीतिमाप्नोति मिथुनस्वांठाके गुरौ ॥ ८६ ॥ प्रयाणं च महाव्याधिर्मरणं चार्थ- नाशनम् || बंधुनाशी भव्हवि मिथुनस्वांशके शन ॥ ८७ ॥ लामं पुत्रलाभं विद्यालयभं तथैव च ॥ समस्तप्रीतिमाप्नोति