पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/४२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वखण्डे कालचकदशाफलाध्यायः ४९ (204) विसृज्यते ॥ कार्यातपि च नैर्ऋत्यां सुखं यात्रा भविष्यति ॥६॥ कर्कट मेषसिंह च कार्यहानिश्च योगयुक॥ दक्षिणं द्विामाश्रिन्य प्रत्यब्दं गमनं भवेत् ॥ ६२ ॥ कुंभे व्याधिमैनोदृग्वं मिथुनं नि- धंनी भवेत् ॥ मीने तु वृश्चिके याते उगच्छति संकटम ॥ मक्ते संकट दुःखं चापात्संकटमुच्यते ॥ ६३ ॥ चापे मेषे भयं यात्रां वधबंधमृतिर्भवेत् ॥ तुला संपद्विवाहश्च स्त्रीप्राप्तिर्वृश्विक गतिः । ॥ ६४ ॥ मेषे शुक्रफलं विद्यादक्षिणे गमनं सुखम ॥ देहजीवसमा योगे मंदः स्थित्वाऽपमृत्युदः । एवं राशिफलं बुध्वा नक्षत्रांश मेण तु | जीवदेहकमाश्चैव महादशांतरदशा | प्रदक्षिणेन मा. र्गेण वृश्चिकादिविवक्षते ।। ६५ ।। अथ महादशाफलमाह । रक्तपित्ताधिकव्याधिनामकर्म फलं भवेत् ॥ धनकीर्तिप्रजावृ डिवस्त्राभरणदः शशी ॥ ६६ ॥ ज्वरमाशुकरं पत्यं ग्रंथिस्फोट: कुजस्य तु ॥ प्रजावृद्धिधनैर्बुद्धिर्बुधी भोगफलं भवेत् ॥६७ ॥ धनं कीर्तिः प्रजावृद्धिर्नाना भोगो बृहस्पतिः ॥ विद्या विवाह सुक्षेत्र गृहं धान्यं भृगोः फलम् ॥ ६८ ॥ तापाधिक्यं महादुःखं बंधुना- शः शनेः फलम् ॥ एवमर्कादियांगेन राशियोगेन संयुते ॥ ६९॥ शुभयोगे शुभं ब्रूयादशुभे खशुभं फलम् ॥ मिश्र मिश्रफलं ब्रूया- छहराशिसमुद्भवम् ॥ ७० ॥ हादशाष्टम जन्मदशाभांगेन निर्ण- यः ॥ मृत्युकाल इति ज्ञात्वा शांतिं कुर्याद्रिचक्षणः ॥ ७१ ॥ अथांशानिर्णयमाह । भांघ्रिएण्यघटिका हतायुषा घाणचंद्र १५ विधिरायुषः क्रमा- तू ॥ स्वस्ववर्षनिहता स्वकीयजा कालचकविधिरायुषः क्रमात ॥७२॥ भुक्तनाडिहतावर्षास्तथावाणेंदु १५ भाजिताः ॥ वर्षमा- ' L.