पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/४२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(५०४ ) बृहत्पाराशरहोरासारोशः। आंबो यदा सोमे सौम्य जीवसितः स्थितः ॥ तदा सौख्यं प्रकर्ष- न्ति रोगमृत्युविनाशनम् ॥ ५० ॥ पापक्षेत्रदशायोगे देहजीको तु दुःखितौ || शुभक्षेत्रदशायोगे शुभयोगे शुभं भवेत् ॥ ५१ ॥ देहे शुभग्रहेर्युक्त भूषणादिध्रुवं भवेत् ॥ जीवें शुभमर्युक्ते पुत्र- दारादिक ।। ५२ ॥ अथ गतिप्रकरणम | प्रथमे गतिमैड़की हितीये मर्कटस्तथा ॥ बाणायनव पर्यंतं गतिः सिंहावलोकनम् ॥ ५३ ।। अथ फलमाह । मंडके तु महाव्याधिमंर्कटस्तु महद्भयम् ॥ सिंहावलोके मर्ण गर्गस्य वचनं यथा ॥ ५४॥ सिंहावलोकनगतिमांडकीगतिफलान्याह । कन्यायां कर्कटे वापि सिंहभे मिथुनेपि च ॥ मांडूकगतिसं- ज्ञो वैं तादृशं रोगकारणम् ॥ ५५ ॥ मीने तु वृश्चिक वापि चापो मेषस्तथैव च ॥ सिंहावलोकनं चैव तादृशं च फलं लभेत् ॥ ५६ ॥ सिंहावगतिमार्गे च मांडूकीगतिसंभवः ॥ अपमृत्युकास्तस्मिन्ना- यश्चित्ततिशोकती ॥ ५७॥ मीने तु वृश्चिके यात ज्वरो भवति निश्चितम् ॥ कन्यायां कर्कटे याते मातृबंधुविनाशनम् ॥ ५८ ।। सिंहे तु मिथुन या स्त्रियां व्याधिर्भवेद्रभुवम् ॥ कर्कटे तु रवौ यातें बधो भवति देहिनाम् ॥ पितृबंधुमृति विद्याच्चापान्मेषगते पुनः ।। ५९ ॥ पुनः गतिफलमाह | कन्यायां कर्कटे याते पूर्वभाग महत्फलम् ।। ६० ।। उत्तरं देश- माश्रित्य मुखं यात्रा भविष्यति ॥ सिंहे तु मिथुने याते पूर्वभागो