पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/४२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वखण्डे कालककदशाफलाम्यायः १९ अपमध्यकाल नष्ट कमांशद ००१०० मध्ये पि - धोक मं. . .. . ८ . ७. ६२.५ @o 2.0 G २५ २६ १२ २४ C ÷ २ c 6 ५ १३ २६ ५ २४ - 5 १. 19 १३ १६ ५२ | D ४८ S V ६ 44, X वें . < 4 १.६ १. ४८ १२. Y ↓ G + था कालचक्रमाह। मेषांशे चोरको विद्याच्छ्रीमाच्छुकांशके भवेत् ॥ बुवांशे ज्ञा- नसंपन्नश्चंद्र च नृपतिर्भवेत् ॥ ४१ ॥ सिंहाशे राजसः प्रोक्तः सौम्यांशे पंडितो भवेत् ॥ तुलांशे राजमंत्री च भोमांश निर्धनो भवेत् ॥ ४२ ॥ चापांशे ज्ञानसंयुक्तो मकरांडी च पापकृत् ॥ कुं भांशे च वणिकर्मा मीनांशे किल धन्यवान् ॥ ४३ ॥ अथोदयफलमाह | आदित्यस्योदये राज्यं कृषिश्चंद्रोदये भवेत् ॥ अंगारकस्य शूर: स्यात्यापकर्मणि संगतः ॥ ४४ ॥ बुधस्य विमला बुद्धिरत्यं- तं पंढितां भवेत् ॥ गुरुशुक्रोदये राज्य चौरको मंदकोदचें ॥ ४५ ॥ अथ देहजीवफलमाह | देहजीवसमायोगे भौंमार्करविजादिभिः ॥ एकैकयोगे मरणं बहुयोगेषु का कथा ॥ ४६ ॥ यत्र स्थानेषु संजीवो देहयोगसम- न्वितः ॥ तत्र पापग्रहैयाँगे तद्दशा मरणं वदेत् ॥ ४७ ॥ देहयोगे महाबाधा जीवयोगे तु मृत्युदः ॥ डाभ्यां संयोगमात्रेण हन्यते नाऽन संशयः ॥ १४८ ॥ जीवे जीवो यदा राहुः सौरिर्वकी रविः स्थितः ॥ मृत्युकालगतिं ज्ञाव्या शांति कुर्वाधयाविधि ॥४९॥ जीते