पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

i पूर्वखण्डे राशिस्वभावाध्याय ३ ग्रहणं अशुद्धेनोदयेन हवं भक्त स्वार्थ भागाधं तदादिः शुद्ध- पूर्वे सहित अशुद्धोदयतः पूर्व पावंतो मेषादयो राशयस्त्रे वस्त्र स्थाने स्थाप्याः तदयनांशहीने सद तात्कालिकं राश्यादिकंला भक्तीति व्याख्या अथ नवोन्नतसाधनमाह दिनगतघटीभिहीने कार्य्यं मुनिभिश्व दिवसार्द्धम् ॥ पूर्वनतं तद्राची लक्षणमेतद्दि विज्ञेयम् ॥ ४१ ॥ यदा दिनापरीष्ट- कालो भगोदयादिष्टघटीषु शोध्यम् ॥ तदा दिनाईस्च नत परं तद्धमुं च सर्व खलबोधहेतुम् ॥ ४२ ॥ रात्र्यदुपरिवेत्स्यादि- टकालो विचक्षण ॥ सूर्यास्तेष्टघटीशुद्धं राज्य पश्चिमं नतम ४३ अस्यार्थ:- दिनखंडम् दिना दिनगनघटीभिनम् कार्यम् रात्री पूर्वनर्तस्यात् पुतलक्षणम् दिनार्दपूर्वमिष्टकाले सति यदा दिनापरीष्टकालस्तदा स- यदयादिश्घटी शुद्धं शोध्यम् झुलंडं दिनाई दिवसे अपरं नतं पश्मिनतं स्यात् तथा राज्यद्दपरीष्टकाले सति सूर्यास्तादिष्टषटीष शोष्यं राज्य. रात्रौ पश्चिमं न स्यात् ।। ४९ ॥ ४२ ॥ ४३ ॥ अथ चतुर्थदशमसाधनमाह | एवं लंकोदयैर्भुक्तं भोग्यं शोध्यं पलीकृतात् ॥ पूर्वपश्चान्नताद्- न्यत्प्राग्वत्तदशमं भवेत् ॥ ४४ ॥ अस्यार्थ:- - •एवमनया रीत्या लंकोदयैः कृत्वा खेभुंक्त भोग्यं शोभ्यं तत्पलीकृतात् पूर्वपश्चिमाच्छोम्यम् अन्यदवशिष्टं यत्कर्म तत्माग्वत्पूर्वरीत्या लमवत्साध्यं तहशमं मवे लारखे पदयुक्ते सति जायायौं भवतः ॥ ४४ ॥ अथ भावसंधिमाह। लम सुखात्सुखं कामत्कामं खात्खं न लगतः ॥ अंशमेक