पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्पाराशरहोरासाराशः द्विगुणितं युंज्यालमादिषु क्रमात् ॥ ४५ ॥ पूर्वापरयुतेराई संविः स्याद्भाक्योर्डयोः ॥ एवं हादशभावाः स्युर्भवन्ति हि ससंधयः॥४६॥ अस्यार्थ:- लग्नतः स्वं खात् कामं कामात् सुखं सुखात् लमं चकारात्सर्वत्रेव उन कार्यम् यथा सुखाप्रमूनं तस्य शेषांकस्य व्यंश विभागो ग्राह्यस्तदेकेन यु. णितं यदकं तल्लने योज्यं तदा द्वितीयभावो भविष्यति पुनः द्विगुणित कृत्वा लग्ने योज्यं तदा तृतीयमावो भविष्यति एवं सर्वत्र बोभ्यं एवं द्वादश मावाः स्युः पूर्वापरयुते लमद्वितीययोयोगस्तम्याई द्वयोर्भावयोः संधिः स्यान् हि इति निश्चयेन संधयो भवतीत्यर्थः ॥ ४५ ॥ ४६॥ अथ भोग्यकालादल्पेष्टकाले सति लग्नसाधनम् । भोग्यतोऽल्पेष्टकालात्खरामाइतात्स्वोदयाप्तांशयुग्भास्करः अस्यार्थ:- स्यात्तनुः ॥ भोग्यतोभोग्य कालतः अल्पेष्टकालात्खरामाहतात्रिंशद्धणितात्स्वोदयेन स्वराश्युदयेन तात् तस्माचे आप्तांशा लग्नभास्ताको मास्करस्तनुर्लक्षं स्यात् । अथ लमपत्रभावपत्रमाह | सूर्यवंशमानेन फलं ग्राह्यं च कोष्टकम् ॥ इष्टघट्या समा- युक्तं लग्नं तात्कालिकं भवेत् ॥ ४७ ।। लमपत्रस्योदाहरणम्. यथा सूर्यः २१४ लग्नपत्रकोष्टाङ्क १२ १५४ इटघट ६११७ उमयोयोगः १९।१९ पुनः लग्नपत्रमवलोकनेन ३१८ भागतम् ॥ भावपत्रस्योदाहरणम्. सूर्यः २१४ मावपत्रकोष्टांक: १४|१७ पूर्वन १०।२० अयं त्रिंशस्यु- शोन्नतांक १९५४० उभयोयग: ३३१५७ पुनः भावपत्रमवलोकनेन ६१३ जातं चतुर्थभवनमेषं सर्वत्र बोध्यम् ॥ ४७ ॥