पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्याग्रहोयसोश अथ लंकोदयमाह. वसुसागरनेत्राणि पलानि लंकोदये मेषराशौ ॥ शंकोंकनेत्रे वृषभे मिथुनेऽग्नियुङ्गेन्त्रसंख्यातम् ॥ ३३ ॥ विपर्ययमग्रिमत्रित- ये षड्लग्नेष्वेवमेव निर्दिष्टम् ॥ हीनं खंडत्रितयं युक्तः स्वदेश मोऽयम् ॥ ३४ ॥ अथ लमसाधनमाह. यस्मिन्काले लम साध्यं च यदा तदा भवेद्दिशैः ॥ तात्कालि कसूर्यो वै युक्तः कार्योऽथ सायनांशेन ॥ ३५॥ तद्वाशेर्यत्स्वादेश्य उदयस्तेनाथ भोग्यांशाः ॥ निधेश्च भागास्त्रिंशच्युतास्तथा भुक्त- भागाश्च गुण्याः ॥ ३६ ॥ भूतान्तास्ते च ह्यंकाग्निभाजिता यदि ॥ भोग्यकालोऽथ घुमणेर्विज्ञेयश्च द्विजोत्तम ॥ ३७ ॥ इति सायनयातांशर्मुक्तकालो विधीयते ॥ इष्टयव्याः पलैः शोध्यो भो·यकाल इति स्थितिः ॥ ३८॥ हातच्या राश्युदयकालात्तावंतः शोधवेदथ | यच्छेषं खगुणनं तवृतमशुद्धोदयेनाथ ॥३९॥ यचं- ब्धं च लवाद्यं चायनांशहीनेर्लनं स्यात् ॥ जानीहि द्विजसत्तम नतोन्नतप्रकारमंर्वेतत् ॥ ४० ॥ अस्यार्थः यस्मिन्काले लग्नं साध्यते तत्कालिनः सूर्यः सायन अयनांशयुक्तः का- यः। सूर्यस्य राशिवशाद्यः स्वदेशियः उदयस्तेन भोग्यांशाः रखेः त्रिंशत् च्युताः भुक्तभागी गुण्या ते खञ्युतशा संतः कलाद्यो खेः भोग्यकालः स्थात। एवं असुनैव प्रकारेण सायनयातांशः भुकमागेः यातको भुक्तकाल स्वात् । स यथा- उदयगुणः भुक्तभागास्त्रिंशद्भक्ताः इति लम भुक्तफालार्थमिद- भोग्यकाल इष्टवीनां पलेम्यः शोध्यः । ततः किंविधेयमित्यत आई। तद्रव तदनंतरं अहोदयानतदातव्यहीन कार्यो यातयति वाबत्तः शोषयेदिस्यर्थः । पच्छेषं तद्गनपुणत्र त्रिः