पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वखण्डे राशिस्वभावाध्याय ३ धयेत् ॥ २५ ॥ तदहं संप्रवक्ष्यामि मैत्रेय त्वं विधारय ॥ जन्म- लक्षात् परिज्ञानं निषेक सर्वजंतु यत् ॥ २६ ॥ मिनाते मानविस्थस्तस्य मांदेर्यदंतरम् ॥ लग्नभाग्यांतरं योज्यं यच रा- श्यादि जायते ॥ २७ ॥ मासादिस्तन्मितं ज्ञेयं जन्मतः प्राकू निषेकजम् ॥ यद्यद्हश्यदलेंगेश स्तवेंदोर्भुतभागयुक् ॥ २८॥ त- त्काले साधयेलमं शोधयेत्पूर्ववत्तनुः ॥ तस्मात्फलप्रफलं वाच्यं ग भंस्थस्य विशेषतः ॥ २९ ॥ शुभाशुभं वदेत् पित्रोजीवनं मरणं तथा ॥ एवं निषेकलग्नेन सम्यक् ज्ञेयं स्वकल्पनरत् ॥ ३० ॥ अथ लमचतुर्थादिद्वादशभावसाधनमाह. अयनांशाः ॥ वेदाब्ध्यब्ध्यूनः खरसहृतः शकोऽयनांशाः || टीका || शालिवाइनारूप: इटशकः चतुश्चत्वारिंशदधिकचतुःशत ४४४ हीनः । ततः खरस ६० इतः षष्टिभक्तः फलमयनांशाः स्युः । अथ पलभाज्ञानं चरखंडसाधनमाह. मेषो रविरयनाशयुतो भवति यद्दिने ॥ शंकुच्छायादिना तु पलभेत्युच्यते बुधैः ॥ ३१ ॥ स्थानत्रये च सा स्थाप्या गुण्यादि- ग्वसुपालकैः ॥ अंते गुणोद्धृते सद्भिश्चरखंडः प्रकीर्तितः ॥ ३२ ॥ || टीका || अपनस्थ भागा अयनांशाः पूर्ववक्ष्यमाणास्तैः सहवर्तमान युक्तः यः सूर्यस्तस्मिन्सूर्य मेषादिगे राशिभागकलादिना शून्यमिते सति तस्मिन् दि- ने दिनार्द्धे मध्यान्हे समभुचिमध्ये समतलमस्तकपरिधिः समसिद्धो दंतिद तजः द्वादशांगुलशंकुर्निवेश्यः। तस्य शंकोर्मध्यान्हे मा छाया था भवति ता पलमा भवेदित्यर्थ: । सा पलमा विस्था त्रिषु स्थानेषु कि (दशभिः १० वसूमिः अष्टविः ८ दिक्पाले: १० इता सुचिता तोऽन्ति मॉक खिभिः ३ उद्धृता भक्ता सती त्रीणि चरसंडाकानि भरत N