पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(१४) 'बृहस्वाराशरहोराताराश च ब्राह्मणो निशिबीर्यवान् ॥ १०॥ बहुपटुतरः स्थौल्यतनुः स- त्वगुणी जली ॥ एष्ठोदयी कर्कराशिमृगांकोऽधिपतिः स्मृतः ॥ ११ ॥ सिंहः सूर्याधिपः सत्वी चतुष्पात्क्षत्रियो बली ॥ शीर्षो- दयी बृहद्भात्रः पांडुः पूर्वेट् युवीर्यवान् ॥ १२ ॥ पार्वतिध्वाथ कन्याख्या राशिर्दिनबलान्विता ॥ शीर्षीया च मध्यांगा द्विपाद्या- भ्यचरा च सा ॥ १३ ॥ स सस्यदहना वैश्या चित्रवर्णा प्रभं- जिनी ॥ कुमारी तमसा युक्ता बालभावा बुधाविषः ॥ १४ ॥ शीर्षोदयी युवीर्याट्यस्तथा कृष्णा रजोगुणी ॥ पंचमोडूचरों घा- ती शूद्रो मध्यततुर्द्विपात् ॥ १५ ॥ शुक्रोऽधिपोऽथ स्वल्पांगी ब हुपाद्राह्मणो बली || सौम्यस्थो दिनवीर्याच्यः पिशंगो जलभूव- हः ॥१६॥ रोमस्वाक्ष्योऽतितीक्ष्णांगो वृश्चिकश्च कुजाधिपः ॥ पृष्ठ- इयी त्वथ धनुर्गुरुस्वामी च सात्विकः ॥ १७ ॥ पिंगलो निशि- वीर्याच्यः पावकः क्षत्रियो द्विपात् ॥ आढावंते चतुष्पाद: सम- मात्र धनुर्धरः ॥ १८ ॥ पूर्वस्थो वसुधाचारी तेजस्वान्ष्टष्ठतांद्र- मी ॥ मंदाधिपस्तमी भभी याम्ये च निशि वीर्यवान् ॥ १९ ॥ प्रष्टोदयी बृहगात्रः कर्बुरो वनभूचरः ॥ आदौ चतुष्पादंतं तु चि- पढ़ो जलगोमतः ॥ २० ॥ कुंभ: कुंभी नरो बभ्रुर्वर्णमध्यत्तनुर्द्धि- पात् ॥ युवीय जलमध्यस्थो बातशीषयी तमः ॥ २१ ॥ शूद्रः पश्चिमदेशस्य स्वामी देवाकरिः स्मृतः ॥ मीनौ पुच्छास्यसंट मो मीनराशिर्दिवा बली ॥ २२ ॥ जली सत्त्वगुणाढ्यश्च स्वस्थो जलवरो द्विजः ॥ अपदो मध्यदेही च सोम्यस्थो ह्युभयोदयी ॥ २३ ॥ सुराचार्याधिपश्चास्य राशीनां गदितं मया ॥ त्रिंशद्ध- गणात्मकः स्थूलसूक्ष्माकरफलाय च ॥ २४॥ अथातः संप्रवक्ष्या- मि शृणुष्व मुनिपुंगव || जन्मलग्नं च संशोध्य निषेक परिशो-