पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

• पूर्वखण्डे राशिस्वभावाव्यपः ३ अस्योदाहरणम्. इस ६२७ वर्ण २५२ पंचदशभक्तशेष १०२ शेषं पी १०१४ यदा दिनेशेनाधिष्ठितं चरराशी तदा तत्रैव गणनीय। यदा स्थिरद्धि- स्वभावराशेः सूर्ये स्थिते सति तदा कोणभंसः तेषां मध्ये यो वे वरराशिस्त स्मात् क्रमगणनया पंचदशपलात्मकं प्राणपदं भवतीत्यर्थः । अत्र सूर्ये द्वि- स्वभावराशौ स्थिते सति सूर्यः २४२८१ मिथुनातपंचमं ७ कोणमं तस्मा गणनीयम् ३।४ प्राणपदमागमै सूर्याश ४ माणांश: इयोरेक्यं मांशाणां- शैक्यता सदा लग्नागमं भवति । ननु सर्वत्र ज्ञेयम् ॥७८॥ इति श्रीबृहत्यारा शरहोरापूर्वखंडसारांशे महादुर्भृताध्यायो द्वितीयः ॥ २ ॥ पराशर उवाच । मेषो वृषभ्य मिथुनः कर्कसिंहकुमारिकाः ॥ कुलालिधनुषो नक्रे कुंभमीनास्ततः पराः ॥ १ ॥ अहो रात्राद्यंतलोषाहारति प्रोच्यते बुधैः ॥ तस्य हि ज्ञानमात्रेण जातकर्मफलं वदंत ॥२॥ पदव्यक्तात्मको विष्णुः कालरूपी जनार्दनः ॥ तस्यांगानि नि- बोध त्वं क्रमान्मेषादिराशयः ॥ ३ ॥ शीर्षाननों तथा बाहू हू- स्कोडकटिबस्तयः ॥ गुह्योरुयुगुले जानुयुग्मे वै जंघके तथा ॥ ४ ॥ चरण हौ तथा लमात् ज्ञेयाः शीर्वादयः क्रमात् ॥ च रस्थिरडिस्वभावा: क्रूरा नरस्त्रियौ ॥ ६॥ पितानिलत्रिबाले- क्यं सेष्मिकाथ्य क्रियादयः ॥ रक्तवर्णो बृहद्मावश्चतुष्पाद्रात्रि- विक्रमी ॥६॥ पूर्ववासी नृपज्ञातिः शैलचारी रजोगुणी ॥ पृष्ठो- दयी पावकी च बेषराशिः कुजाधिषः ॥ ७ ॥ श्वेतः शुक्राधियो दीर्घश्यतुष्पाच्छवरी बली ॥ याम्येद् ग्राम्यो वणिकभूमिरजी दृष्टोदयो द्वषः ॥ ८ ॥ शीर्वोदयी नृमिथुने सगदं व सत्रीय कम 11 कमी द्विपादात्रिबली मम्मो कोनि ॥ १ ॥ समगात्रो हरिहर्णो मिथुनाख्यो बुधाषिपः ॥ पाठलो बनवारी 3