पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दिनमाने ३३/१४ अष्टयाविभज्य ४/९/१५ लब्धं सौम्यदिने जन्म ताई सौम्यवारगुणकेन ४ गुण्यं १६१३७ गुलिकेष्टमस्योपरि लगानयनरीत्या नीतं गुलिकलशं ५।६ स्पष्टं एवं सर्वत्र ज्ञेयं ७१८०९१ गुलिकगणकबुवांकाः स्युः राखे 19 ३ चंद्र मंगळ बृहत्याराशरदोपसारांस ● अस्योदाहरणम्. २ ļ क्य ४ ३ 1.5 दे शनि ५ ६ ६ अथ प्राणपदसाधनमाह. घटी चतुर्गुणा कार्या तिथ्या १५ तैश्च पर्युता ॥ दिनकरे- णापहृतं शेषं प्राणपदं स्मृतम् ॥ ७१ ॥ शेषात्पलांता हिंगुणी विधाय राइयंशसूर्यर्क्षनियोजिताय ॥ तत्रापि तद्राशिच- रान् क्रमेण लग्मांशप्राणांशपर्देक्यता स्यात् ॥ ७२ ॥ पुनः को- •णात् क्रमांतरादीनां तथा प्राणपदादपि ॥ स्वेष्टकालं पलीकृत्य तिथ्याप्तं भादिकं च यत् ॥ ७३ ॥ चरागभिगे भागे भानों युझ्नवमे सुते ॥ स्फुटं प्राणप्रदं तस्मात्पूर्ववच्छोधयेत्तनुः ॥७१४॥ विना प्राणपदाच्छुडो गुलिकाहा निशाकरात् ॥ तदशुद्धं वि- जानीयात् स्थावराणां तदैव हि ॥ ७५ ॥ छ्योर्हीनबलेऽप्येवं गु- लिकापरिचितयेत् ॥ तस्मासत्सप्तमस्थानात्तदंशाच कलवतः ॥ ७६ ॥ तत्रैव तत्रिकोणे वा जन्मलग्नं विनिर्दिशेत् ॥ मनुष्या- णां पशूनां च द्वितीये दशमे रिपौ ॥ ७७ ॥ तृतीये मदने ला- में विमानां विनिर्दिशेत | कीटसर्पजलस्थानां शेषस्थानेषु संस्थितः ॥ ७८ ॥ ३० वृ० हो० पू० सा० द्वितीयोऽध्यायः ॥ २ ॥ ग्रह ४ दिवा. रात्रिः