पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(**) पूर्वखण्टे महमााध्यायः २ अथ किंचिद्रमादिकफलविचारमाह. भान्विंदुलअगेष्वेषु वंशायुर्ज्ञाननाशनम् ॥ एषां बर्कदोषा- णां स्थितिः पद्मासनोदिता ।। ६६ ।। ॥ टीका ॥

भान्विति । जन्मकालीनसूर्यचंद्रलमानां पृथक् परिवेषादिमिस्त्रिभित्रिमि- योगवशात्फलजयनाशन द्वयोर्डयमेकस्मिन्नेकफनाशः एवं बथा यो य आधिक्ययोगस्तथाऽनिष्टफलाधिक्यमिति भावः ॥६६॥ अथ जन्मकालइ टलन निश्चयार्थी गुलिकसाधनमाह. रविवारादि शन्यंत गुलिकादि निरूप्यते ॥ दिवसानष्टवा- कृत्वा वारेशाद्रणयेत्क्रमात् ॥ ६७ ॥ अष्टमांशो निरीशः स्वाच्छन्यंशो गुलिकः स्मृतः ॥ रात्रिरयष्टवा भक्ता वारेशात्पं- चमादितः ॥ ६८ ॥ गणयेदष्टमः खंडो निष्पत्तिः परिकीर्तितः ॥ शन्यो गुलिकः प्रोक्तो गुशे यमघंटकः ॥ ६९ ॥ भोमांशे मृ त्युरादिष्टो ग्व्यंशे कालसंज्ञकः || सौम्यांशेऽर्द्धप्रहरकः स्पष्टक- मंप्रदेशकः ॥ ७० ॥ || टीका || रव्या दिसप्तवारेषु दिनमानमष्टधा विभज्य तत्तद्वारेशं मथ मखंडाधिपं कृत्वा ऽभिमखंडेषु तत्तद्वारेशाद ग्रिमग्रहान कमेणेशत्वेन जानीयात् । अष्टमः खंडस्तु निरीशः। एवंच सप्तसु वारेषु शन्यशो गुलिकनामा। तथा च रविवारे सप्तमः सोमे षष्ठः भौमे पंचमः बुधे चतुर्थः गुरो तृतीयः शुके द्वितीयः शन प्रथमः खंडो गुलिको भवति । सप्तस्वपि वारेषु रात्रिमानमष्टवा विभज्य तारे- शात्पंचमाद्याः खंडाधिपाः ज्ञेयाः | रात्रादप्यष्टमः खंडो निरीशः । एवं न रचि रात्री तृतीयः खंडः- सोमे द्वितीयः भौमे प्रथमः बुधे सप्तमः गुरौ षष्टः शुक्रे पंचमः शन चतुर्थः खंडो गुलिको भवति । एवं सर्वदिने रात्रौ १ गुरुखड़ो म मघटनामा डोहरकाख्यः व्यंशः कालसंज्ञः भोमांशो मृत्युनामेति शेषम् । स्पष्टर्म इति ॥ ७० ॥