पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/३८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वखण्डे काळ्यक्रदशाफलाध्यायः ४९ श्व दशाविपाः ॥ २१ ॥ देहजीवौ नकयुग्मों दिगीशाकांष्टभूवराः ।। षड्वेदशरलोकाश्च राशियाश्च दशाविपाः ॥ २२ ॥ दमादिद शता राणां तृतीय चरणेषु च ॥ गोर्दहा मिथुनं जीवो हिकार्कशट्- शांशकाः ॥ २३ ॥ अक्षिरामाख्यनाथास्ते दशाधिपतयः क्रमा- त् ॥ अश्विन्यादिदशोडूनां चतुर्थचरणेषु च ॥ २४ ॥ ककमीनो देहजीवौ कर्कादिननभेश्वराः ॥ दशाधिपा नव ज्ञेयाः श्रृणु पार्व- ति निश्चितम् ॥ २५ ॥ याम्येज्यचित्रतोयक्ष उत्तराभाद्रतारकाः ॥ एतत्पंचीडुपादीनां भरण्यादौ च वीक्षयेत् ॥ २६ ॥ याम्यप्र- थमपादस्य देहजीवावलीझपः ॥ नागागर्तुपयांचीपु गमाओं के भेश्वराः ॥ २७ ॥ याम्यद्वितीयपादस्य देहजीवाँ घटांगनं ॥ रु इनिंदचंद्राक्षिगमाधीषु रसेश्वराः ॥२८॥ याम्यतृतीया- दस्य देहजीवी तुलांगने ॥ सप्ताष्ट्रांकदिगीशाकंगजादिरसराशि- पाः ॥ २९ ॥ देहजीवों कर्कचापों चतुर्थचरण स्मृतौ ॥ वेदवाणा- निनेबंदुसूर्येशदशनंदपाः ॥ ३० ॥ सव्यमेव विजानीयादपसव्यं तु कथ्यते ॥ हादशारं लिखच्चक्रं तिर्यगूर्ध्वसमानकम् ॥३१॥ वि- तीयादिषु कोष्टेषु वृश्चिकाइयस्तमालिखेत् ॥ प्राजापन्ये भचंद्रा- मिश्रवणं च चतुष्टयम् ॥ ३२ ॥ धातृवीक्षयेद्देहजीवों ककिंध- नुर्धरों ॥ नवदिशुद्र सूर्येन्दुनेत्राष्विन्धिराशिपाः ॥ ३३ ॥ धातु- द्वितीय चरण तुलास्त्रीहजीवको ।। षष्ठसप्ताष्टार्करुद्रा दिङ्नवा गिरिराशिपाः ।। ३४ ॥ घातृतृतीयचरणे (देह ) जीवों कुंभ- गनाधिपौ ॥ षड्वाणाब्धिगुणाक्षीदुनंददिमुद्रराशिपाः ॥ ३५ ॥ रोहिण्यंतपदं देहजीवावलिझ स्मृतौ ॥ सूर्येन्दुद्विगुणेष्वन्धित कैशैलाष्टराशिपाः ॥ ३६ ॥ चांद्ररौद्रभगार्यग्णमित्रेद्रवसुदारुण- म् ॥ एतत्ताराष्टकं चैव विज्ञेयं चांद्रवक्रमात् ॥ ३७॥ देहजीको